परि + अर्घ् धातुरूपाणि - अर्घँ मूल्ये - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यर्घ्यते
पर्यर्घ्येते
पर्यर्घ्यन्ते
मध्यम
पर्यर्घ्यसे
पर्यर्घ्येथे
पर्यर्घ्यध्वे
उत्तम
पर्यर्घ्ये
पर्यर्घ्यावहे
पर्यर्घ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यानर्घे
पर्यानर्घाते
पर्यानर्घिरे
मध्यम
पर्यानर्घिषे
पर्यानर्घाथे
पर्यानर्घिध्वे
उत्तम
पर्यानर्घे
पर्यानर्घिवहे
पर्यानर्घिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यर्घिता
पर्यर्घितारौ
पर्यर्घितारः
मध्यम
पर्यर्घितासे
पर्यर्घितासाथे
पर्यर्घिताध्वे
उत्तम
पर्यर्घिताहे
पर्यर्घितास्वहे
पर्यर्घितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यर्घिष्यते
पर्यर्घिष्येते
पर्यर्घिष्यन्ते
मध्यम
पर्यर्घिष्यसे
पर्यर्घिष्येथे
पर्यर्घिष्यध्वे
उत्तम
पर्यर्घिष्ये
पर्यर्घिष्यावहे
पर्यर्घिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यर्घ्यताम्
पर्यर्घ्येताम्
पर्यर्घ्यन्ताम्
मध्यम
पर्यर्घ्यस्व
पर्यर्घ्येथाम्
पर्यर्घ्यध्वम्
उत्तम
पर्यर्घ्यै
पर्यर्घ्यावहै
पर्यर्घ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यार्घ्यत
पर्यार्घ्येताम्
पर्यार्घ्यन्त
मध्यम
पर्यार्घ्यथाः
पर्यार्घ्येथाम्
पर्यार्घ्यध्वम्
उत्तम
पर्यार्घ्ये
पर्यार्घ्यावहि
पर्यार्घ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यर्घ्येत
पर्यर्घ्येयाताम्
पर्यर्घ्येरन्
मध्यम
पर्यर्घ्येथाः
पर्यर्घ्येयाथाम्
पर्यर्घ्येध्वम्
उत्तम
पर्यर्घ्येय
पर्यर्घ्येवहि
पर्यर्घ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यर्घिषीष्ट
पर्यर्घिषीयास्ताम्
पर्यर्घिषीरन्
मध्यम
पर्यर्घिषीष्ठाः
पर्यर्घिषीयास्थाम्
पर्यर्घिषीध्वम्
उत्तम
पर्यर्घिषीय
पर्यर्घिषीवहि
पर्यर्घिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यार्घि
पर्यार्घिषाताम्
पर्यार्घिषत
मध्यम
पर्यार्घिष्ठाः
पर्यार्घिषाथाम्
पर्यार्घिढ्वम्
उत्तम
पर्यार्घिषि
पर्यार्घिष्वहि
पर्यार्घिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यार्घिष्यत
पर्यार्घिष्येताम्
पर्यार्घिष्यन्त
मध्यम
पर्यार्घिष्यथाः
पर्यार्घिष्येथाम्
पर्यार्घिष्यध्वम्
उत्तम
पर्यार्घिष्ये
पर्यार्घिष्यावहि
पर्यार्घिष्यामहि