परितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
परितव्यम्
परितव्ये
परितव्यानि
सम्बोधन
परितव्य
परितव्ये
परितव्यानि
द्वितीया
परितव्यम्
परितव्ये
परितव्यानि
तृतीया
परितव्येन
परितव्याभ्याम्
परितव्यैः
चतुर्थी
परितव्याय
परितव्याभ्याम्
परितव्येभ्यः
पञ्चमी
परितव्यात् / परितव्याद्
परितव्याभ्याम्
परितव्येभ्यः
षष्ठी
परितव्यस्य
परितव्ययोः
परितव्यानाम्
सप्तमी
परितव्ये
परितव्ययोः
परितव्येषु
 
एक
द्वि
बहु
प्रथमा
परितव्यम्
परितव्ये
परितव्यानि
सम्बोधन
परितव्य
परितव्ये
परितव्यानि
द्वितीया
परितव्यम्
परितव्ये
परितव्यानि
तृतीया
परितव्येन
परितव्याभ्याम्
परितव्यैः
चतुर्थी
परितव्याय
परितव्याभ्याम्
परितव्येभ्यः
पञ्चमी
परितव्यात् / परितव्याद्
परितव्याभ्याम्
परितव्येभ्यः
षष्ठी
परितव्यस्य
परितव्ययोः
परितव्यानाम्
सप्तमी
परितव्ये
परितव्ययोः
परितव्येषु


अन्याः