परा + सीक् धातुरूपाणि - सीकृँ सेचने इत्येके - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
परासीक्यते
परासीक्येते
परासीक्यन्ते
मध्यम
परासीक्यसे
परासीक्येथे
परासीक्यध्वे
उत्तम
परासीक्ये
परासीक्यावहे
परासीक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
परासिसीके
परासिसीकाते
परासिसीकिरे
मध्यम
परासिसीकिषे
परासिसीकाथे
परासिसीकिध्वे
उत्तम
परासिसीके
परासिसीकिवहे
परासिसीकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
परासीकिता
परासीकितारौ
परासीकितारः
मध्यम
परासीकितासे
परासीकितासाथे
परासीकिताध्वे
उत्तम
परासीकिताहे
परासीकितास्वहे
परासीकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
परासीकिष्यते
परासीकिष्येते
परासीकिष्यन्ते
मध्यम
परासीकिष्यसे
परासीकिष्येथे
परासीकिष्यध्वे
उत्तम
परासीकिष्ये
परासीकिष्यावहे
परासीकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
परासीक्यताम्
परासीक्येताम्
परासीक्यन्ताम्
मध्यम
परासीक्यस्व
परासीक्येथाम्
परासीक्यध्वम्
उत्तम
परासीक्यै
परासीक्यावहै
परासीक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
परासीक्यत
परासीक्येताम्
परासीक्यन्त
मध्यम
परासीक्यथाः
परासीक्येथाम्
परासीक्यध्वम्
उत्तम
परासीक्ये
परासीक्यावहि
परासीक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परासीक्येत
परासीक्येयाताम्
परासीक्येरन्
मध्यम
परासीक्येथाः
परासीक्येयाथाम्
परासीक्येध्वम्
उत्तम
परासीक्येय
परासीक्येवहि
परासीक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परासीकिषीष्ट
परासीकिषीयास्ताम्
परासीकिषीरन्
मध्यम
परासीकिषीष्ठाः
परासीकिषीयास्थाम्
परासीकिषीध्वम्
उत्तम
परासीकिषीय
परासीकिषीवहि
परासीकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
परासीकि
परासीकिषाताम्
परासीकिषत
मध्यम
परासीकिष्ठाः
परासीकिषाथाम्
परासीकिढ्वम्
उत्तम
परासीकिषि
परासीकिष्वहि
परासीकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
परासीकिष्यत
परासीकिष्येताम्
परासीकिष्यन्त
मध्यम
परासीकिष्यथाः
परासीकिष्येथाम्
परासीकिष्यध्वम्
उत्तम
परासीकिष्ये
परासीकिष्यावहि
परासीकिष्यामहि