परा + शीक् धातुरूपाणि - शीकृँ सेचने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पराशीक्यते
पराशीक्येते
पराशीक्यन्ते
मध्यम
पराशीक्यसे
पराशीक्येथे
पराशीक्यध्वे
उत्तम
पराशीक्ये
पराशीक्यावहे
पराशीक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पराशिशीके
पराशिशीकाते
पराशिशीकिरे
मध्यम
पराशिशीकिषे
पराशिशीकाथे
पराशिशीकिध्वे
उत्तम
पराशिशीके
पराशिशीकिवहे
पराशिशीकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पराशीकिता
पराशीकितारौ
पराशीकितारः
मध्यम
पराशीकितासे
पराशीकितासाथे
पराशीकिताध्वे
उत्तम
पराशीकिताहे
पराशीकितास्वहे
पराशीकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पराशीकिष्यते
पराशीकिष्येते
पराशीकिष्यन्ते
मध्यम
पराशीकिष्यसे
पराशीकिष्येथे
पराशीकिष्यध्वे
उत्तम
पराशीकिष्ये
पराशीकिष्यावहे
पराशीकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पराशीक्यताम्
पराशीक्येताम्
पराशीक्यन्ताम्
मध्यम
पराशीक्यस्व
पराशीक्येथाम्
पराशीक्यध्वम्
उत्तम
पराशीक्यै
पराशीक्यावहै
पराशीक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराशीक्यत
पराशीक्येताम्
पराशीक्यन्त
मध्यम
पराशीक्यथाः
पराशीक्येथाम्
पराशीक्यध्वम्
उत्तम
पराशीक्ये
पराशीक्यावहि
पराशीक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराशीक्येत
पराशीक्येयाताम्
पराशीक्येरन्
मध्यम
पराशीक्येथाः
पराशीक्येयाथाम्
पराशीक्येध्वम्
उत्तम
पराशीक्येय
पराशीक्येवहि
पराशीक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराशीकिषीष्ट
पराशीकिषीयास्ताम्
पराशीकिषीरन्
मध्यम
पराशीकिषीष्ठाः
पराशीकिषीयास्थाम्
पराशीकिषीध्वम्
उत्तम
पराशीकिषीय
पराशीकिषीवहि
पराशीकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराशीकि
पराशीकिषाताम्
पराशीकिषत
मध्यम
पराशीकिष्ठाः
पराशीकिषाथाम्
पराशीकिढ्वम्
उत्तम
पराशीकिषि
पराशीकिष्वहि
पराशीकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराशीकिष्यत
पराशीकिष्येताम्
पराशीकिष्यन्त
मध्यम
पराशीकिष्यथाः
पराशीकिष्येथाम्
पराशीकिष्यध्वम्
उत्तम
पराशीकिष्ये
पराशीकिष्यावहि
पराशीकिष्यामहि