परा + वृक् धातुरूपाणि - वृकँ आदाने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
परावृक्यते
परावृक्येते
परावृक्यन्ते
मध्यम
परावृक्यसे
परावृक्येथे
परावृक्यध्वे
उत्तम
परावृक्ये
परावृक्यावहे
परावृक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पराववृके
पराववृकाते
पराववृकिरे
मध्यम
पराववृकिषे
पराववृकाथे
पराववृकिध्वे
उत्तम
पराववृके
पराववृकिवहे
पराववृकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
परावर्किता
परावर्कितारौ
परावर्कितारः
मध्यम
परावर्कितासे
परावर्कितासाथे
परावर्किताध्वे
उत्तम
परावर्किताहे
परावर्कितास्वहे
परावर्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
परावर्किष्यते
परावर्किष्येते
परावर्किष्यन्ते
मध्यम
परावर्किष्यसे
परावर्किष्येथे
परावर्किष्यध्वे
उत्तम
परावर्किष्ये
परावर्किष्यावहे
परावर्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
परावृक्यताम्
परावृक्येताम्
परावृक्यन्ताम्
मध्यम
परावृक्यस्व
परावृक्येथाम्
परावृक्यध्वम्
उत्तम
परावृक्यै
परावृक्यावहै
परावृक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
परावृक्यत
परावृक्येताम्
परावृक्यन्त
मध्यम
परावृक्यथाः
परावृक्येथाम्
परावृक्यध्वम्
उत्तम
परावृक्ये
परावृक्यावहि
परावृक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परावृक्येत
परावृक्येयाताम्
परावृक्येरन्
मध्यम
परावृक्येथाः
परावृक्येयाथाम्
परावृक्येध्वम्
उत्तम
परावृक्येय
परावृक्येवहि
परावृक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परावर्किषीष्ट
परावर्किषीयास्ताम्
परावर्किषीरन्
मध्यम
परावर्किषीष्ठाः
परावर्किषीयास्थाम्
परावर्किषीध्वम्
उत्तम
परावर्किषीय
परावर्किषीवहि
परावर्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
परावर्कि
परावर्किषाताम्
परावर्किषत
मध्यम
परावर्किष्ठाः
परावर्किषाथाम्
परावर्किढ्वम्
उत्तम
परावर्किषि
परावर्किष्वहि
परावर्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
परावर्किष्यत
परावर्किष्येताम्
परावर्किष्यन्त
मध्यम
परावर्किष्यथाः
परावर्किष्येथाम्
परावर्किष्यध्वम्
उत्तम
परावर्किष्ये
परावर्किष्यावहि
परावर्किष्यामहि