परा + लाघ् धातुरूपाणि - लाघृँ सामर्थ्ये - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
परालाघ्यते
परालाघ्येते
परालाघ्यन्ते
मध्यम
परालाघ्यसे
परालाघ्येथे
परालाघ्यध्वे
उत्तम
परालाघ्ये
परालाघ्यावहे
परालाघ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पराललाघे
पराललाघाते
पराललाघिरे
मध्यम
पराललाघिषे
पराललाघाथे
पराललाघिध्वे
उत्तम
पराललाघे
पराललाघिवहे
पराललाघिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
परालाघिता
परालाघितारौ
परालाघितारः
मध्यम
परालाघितासे
परालाघितासाथे
परालाघिताध्वे
उत्तम
परालाघिताहे
परालाघितास्वहे
परालाघितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
परालाघिष्यते
परालाघिष्येते
परालाघिष्यन्ते
मध्यम
परालाघिष्यसे
परालाघिष्येथे
परालाघिष्यध्वे
उत्तम
परालाघिष्ये
परालाघिष्यावहे
परालाघिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
परालाघ्यताम्
परालाघ्येताम्
परालाघ्यन्ताम्
मध्यम
परालाघ्यस्व
परालाघ्येथाम्
परालाघ्यध्वम्
उत्तम
परालाघ्यै
परालाघ्यावहै
परालाघ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
परालाघ्यत
परालाघ्येताम्
परालाघ्यन्त
मध्यम
परालाघ्यथाः
परालाघ्येथाम्
परालाघ्यध्वम्
उत्तम
परालाघ्ये
परालाघ्यावहि
परालाघ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परालाघ्येत
परालाघ्येयाताम्
परालाघ्येरन्
मध्यम
परालाघ्येथाः
परालाघ्येयाथाम्
परालाघ्येध्वम्
उत्तम
परालाघ्येय
परालाघ्येवहि
परालाघ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परालाघिषीष्ट
परालाघिषीयास्ताम्
परालाघिषीरन्
मध्यम
परालाघिषीष्ठाः
परालाघिषीयास्थाम्
परालाघिषीध्वम्
उत्तम
परालाघिषीय
परालाघिषीवहि
परालाघिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
परालाघि
परालाघिषाताम्
परालाघिषत
मध्यम
परालाघिष्ठाः
परालाघिषाथाम्
परालाघिढ्वम्
उत्तम
परालाघिषि
परालाघिष्वहि
परालाघिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
परालाघिष्यत
परालाघिष्येताम्
परालाघिष्यन्त
मध्यम
परालाघिष्यथाः
परालाघिष्येथाम्
परालाघिष्यध्वम्
उत्तम
परालाघिष्ये
परालाघिष्यावहि
परालाघिष्यामहि