परा + पर्द् धातुरूपाणि - पर्दँ कुत्सिते शब्दे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
परापर्द्यते
परापर्द्येते
परापर्द्यन्ते
मध्यम
परापर्द्यसे
परापर्द्येथे
परापर्द्यध्वे
उत्तम
परापर्द्ये
परापर्द्यावहे
परापर्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
परापपर्दे
परापपर्दाते
परापपर्दिरे
मध्यम
परापपर्दिषे
परापपर्दाथे
परापपर्दिध्वे
उत्तम
परापपर्दे
परापपर्दिवहे
परापपर्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
परापर्दिता
परापर्दितारौ
परापर्दितारः
मध्यम
परापर्दितासे
परापर्दितासाथे
परापर्दिताध्वे
उत्तम
परापर्दिताहे
परापर्दितास्वहे
परापर्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
परापर्दिष्यते
परापर्दिष्येते
परापर्दिष्यन्ते
मध्यम
परापर्दिष्यसे
परापर्दिष्येथे
परापर्दिष्यध्वे
उत्तम
परापर्दिष्ये
परापर्दिष्यावहे
परापर्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
परापर्द्यताम्
परापर्द्येताम्
परापर्द्यन्ताम्
मध्यम
परापर्द्यस्व
परापर्द्येथाम्
परापर्द्यध्वम्
उत्तम
परापर्द्यै
परापर्द्यावहै
परापर्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
परापर्द्यत
परापर्द्येताम्
परापर्द्यन्त
मध्यम
परापर्द्यथाः
परापर्द्येथाम्
परापर्द्यध्वम्
उत्तम
परापर्द्ये
परापर्द्यावहि
परापर्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परापर्द्येत
परापर्द्येयाताम्
परापर्द्येरन्
मध्यम
परापर्द्येथाः
परापर्द्येयाथाम्
परापर्द्येध्वम्
उत्तम
परापर्द्येय
परापर्द्येवहि
परापर्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परापर्दिषीष्ट
परापर्दिषीयास्ताम्
परापर्दिषीरन्
मध्यम
परापर्दिषीष्ठाः
परापर्दिषीयास्थाम्
परापर्दिषीध्वम्
उत्तम
परापर्दिषीय
परापर्दिषीवहि
परापर्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
परापर्दि
परापर्दिषाताम्
परापर्दिषत
मध्यम
परापर्दिष्ठाः
परापर्दिषाथाम्
परापर्दिढ्वम्
उत्तम
परापर्दिषि
परापर्दिष्वहि
परापर्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
परापर्दिष्यत
परापर्दिष्येताम्
परापर्दिष्यन्त
मध्यम
परापर्दिष्यथाः
परापर्दिष्येथाम्
परापर्दिष्यध्वम्
उत्तम
परापर्दिष्ये
परापर्दिष्यावहि
परापर्दिष्यामहि