परा + नाध् धातुरूपाणि - नाधृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
परानाध्यते
परानाध्येते
परानाध्यन्ते
मध्यम
परानाध्यसे
परानाध्येथे
परानाध्यध्वे
उत्तम
परानाध्ये
परानाध्यावहे
परानाध्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पराननाधे
पराननाधाते
पराननाधिरे
मध्यम
पराननाधिषे
पराननाधाथे
पराननाधिध्वे
उत्तम
पराननाधे
पराननाधिवहे
पराननाधिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
परानाधिता
परानाधितारौ
परानाधितारः
मध्यम
परानाधितासे
परानाधितासाथे
परानाधिताध्वे
उत्तम
परानाधिताहे
परानाधितास्वहे
परानाधितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
परानाधिष्यते
परानाधिष्येते
परानाधिष्यन्ते
मध्यम
परानाधिष्यसे
परानाधिष्येथे
परानाधिष्यध्वे
उत्तम
परानाधिष्ये
परानाधिष्यावहे
परानाधिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
परानाध्यताम्
परानाध्येताम्
परानाध्यन्ताम्
मध्यम
परानाध्यस्व
परानाध्येथाम्
परानाध्यध्वम्
उत्तम
परानाध्यै
परानाध्यावहै
परानाध्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
परानाध्यत
परानाध्येताम्
परानाध्यन्त
मध्यम
परानाध्यथाः
परानाध्येथाम्
परानाध्यध्वम्
उत्तम
परानाध्ये
परानाध्यावहि
परानाध्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परानाध्येत
परानाध्येयाताम्
परानाध्येरन्
मध्यम
परानाध्येथाः
परानाध्येयाथाम्
परानाध्येध्वम्
उत्तम
परानाध्येय
परानाध्येवहि
परानाध्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परानाधिषीष्ट
परानाधिषीयास्ताम्
परानाधिषीरन्
मध्यम
परानाधिषीष्ठाः
परानाधिषीयास्थाम्
परानाधिषीध्वम्
उत्तम
परानाधिषीय
परानाधिषीवहि
परानाधिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
परानाधि
परानाधिषाताम्
परानाधिषत
मध्यम
परानाधिष्ठाः
परानाधिषाथाम्
परानाधिढ्वम्
उत्तम
परानाधिषि
परानाधिष्वहि
परानाधिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
परानाधिष्यत
परानाधिष्येताम्
परानाधिष्यन्त
मध्यम
परानाधिष्यथाः
परानाधिष्येथाम्
परानाधिष्यध्वम्
उत्तम
परानाधिष्ये
परानाधिष्यावहि
परानाधिष्यामहि