परा + त्रङ्ग् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
परात्रङ्ग्यते
परात्रङ्ग्येते
परात्रङ्ग्यन्ते
मध्यम
परात्रङ्ग्यसे
परात्रङ्ग्येथे
परात्रङ्ग्यध्वे
उत्तम
परात्रङ्ग्ये
परात्रङ्ग्यावहे
परात्रङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
परातत्रङ्गे
परातत्रङ्गाते
परातत्रङ्गिरे
मध्यम
परातत्रङ्गिषे
परातत्रङ्गाथे
परातत्रङ्गिध्वे
उत्तम
परातत्रङ्गे
परातत्रङ्गिवहे
परातत्रङ्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
परात्रङ्गिता
परात्रङ्गितारौ
परात्रङ्गितारः
मध्यम
परात्रङ्गितासे
परात्रङ्गितासाथे
परात्रङ्गिताध्वे
उत्तम
परात्रङ्गिताहे
परात्रङ्गितास्वहे
परात्रङ्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
परात्रङ्गिष्यते
परात्रङ्गिष्येते
परात्रङ्गिष्यन्ते
मध्यम
परात्रङ्गिष्यसे
परात्रङ्गिष्येथे
परात्रङ्गिष्यध्वे
उत्तम
परात्रङ्गिष्ये
परात्रङ्गिष्यावहे
परात्रङ्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
परात्रङ्ग्यताम्
परात्रङ्ग्येताम्
परात्रङ्ग्यन्ताम्
मध्यम
परात्रङ्ग्यस्व
परात्रङ्ग्येथाम्
परात्रङ्ग्यध्वम्
उत्तम
परात्रङ्ग्यै
परात्रङ्ग्यावहै
परात्रङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
परात्रङ्ग्यत
परात्रङ्ग्येताम्
परात्रङ्ग्यन्त
मध्यम
परात्रङ्ग्यथाः
परात्रङ्ग्येथाम्
परात्रङ्ग्यध्वम्
उत्तम
परात्रङ्ग्ये
परात्रङ्ग्यावहि
परात्रङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परात्रङ्ग्येत
परात्रङ्ग्येयाताम्
परात्रङ्ग्येरन्
मध्यम
परात्रङ्ग्येथाः
परात्रङ्ग्येयाथाम्
परात्रङ्ग्येध्वम्
उत्तम
परात्रङ्ग्येय
परात्रङ्ग्येवहि
परात्रङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परात्रङ्गिषीष्ट
परात्रङ्गिषीयास्ताम्
परात्रङ्गिषीरन्
मध्यम
परात्रङ्गिषीष्ठाः
परात्रङ्गिषीयास्थाम्
परात्रङ्गिषीध्वम्
उत्तम
परात्रङ्गिषीय
परात्रङ्गिषीवहि
परात्रङ्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
परात्रङ्गि
परात्रङ्गिषाताम्
परात्रङ्गिषत
मध्यम
परात्रङ्गिष्ठाः
परात्रङ्गिषाथाम्
परात्रङ्गिढ्वम्
उत्तम
परात्रङ्गिषि
परात्रङ्गिष्वहि
परात्रङ्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
परात्रङ्गिष्यत
परात्रङ्गिष्येताम्
परात्रङ्गिष्यन्त
मध्यम
परात्रङ्गिष्यथाः
परात्रङ्गिष्येथाम्
परात्रङ्गिष्यध्वम्
उत्तम
परात्रङ्गिष्ये
परात्रङ्गिष्यावहि
परात्रङ्गिष्यामहि