परा + च्युत् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पराच्युत्यते
पराच्युत्येते
पराच्युत्यन्ते
मध्यम
पराच्युत्यसे
पराच्युत्येथे
पराच्युत्यध्वे
उत्तम
पराच्युत्ये
पराच्युत्यावहे
पराच्युत्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पराचुच्युते
पराचुच्युताते
पराचुच्युतिरे
मध्यम
पराचुच्युतिषे
पराचुच्युताथे
पराचुच्युतिध्वे
उत्तम
पराचुच्युते
पराचुच्युतिवहे
पराचुच्युतिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पराच्योतिता
पराच्योतितारौ
पराच्योतितारः
मध्यम
पराच्योतितासे
पराच्योतितासाथे
पराच्योतिताध्वे
उत्तम
पराच्योतिताहे
पराच्योतितास्वहे
पराच्योतितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पराच्योतिष्यते
पराच्योतिष्येते
पराच्योतिष्यन्ते
मध्यम
पराच्योतिष्यसे
पराच्योतिष्येथे
पराच्योतिष्यध्वे
उत्तम
पराच्योतिष्ये
पराच्योतिष्यावहे
पराच्योतिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पराच्युत्यताम्
पराच्युत्येताम्
पराच्युत्यन्ताम्
मध्यम
पराच्युत्यस्व
पराच्युत्येथाम्
पराच्युत्यध्वम्
उत्तम
पराच्युत्यै
पराच्युत्यावहै
पराच्युत्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराच्युत्यत
पराच्युत्येताम्
पराच्युत्यन्त
मध्यम
पराच्युत्यथाः
पराच्युत्येथाम्
पराच्युत्यध्वम्
उत्तम
पराच्युत्ये
पराच्युत्यावहि
पराच्युत्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराच्युत्येत
पराच्युत्येयाताम्
पराच्युत्येरन्
मध्यम
पराच्युत्येथाः
पराच्युत्येयाथाम्
पराच्युत्येध्वम्
उत्तम
पराच्युत्येय
पराच्युत्येवहि
पराच्युत्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराच्योतिषीष्ट
पराच्योतिषीयास्ताम्
पराच्योतिषीरन्
मध्यम
पराच्योतिषीष्ठाः
पराच्योतिषीयास्थाम्
पराच्योतिषीध्वम्
उत्तम
पराच्योतिषीय
पराच्योतिषीवहि
पराच्योतिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराच्योति
पराच्योतिषाताम्
पराच्योतिषत
मध्यम
पराच्योतिष्ठाः
पराच्योतिषाथाम्
पराच्योतिढ्वम्
उत्तम
पराच्योतिषि
पराच्योतिष्वहि
पराच्योतिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराच्योतिष्यत
पराच्योतिष्येताम्
पराच्योतिष्यन्त
मध्यम
पराच्योतिष्यथाः
पराच्योतिष्येथाम्
पराच्योतिष्यध्वम्
उत्तम
पराच्योतिष्ये
पराच्योतिष्यावहि
पराच्योतिष्यामहि