परा + कुक् धातुरूपाणि - कुकँ आदाने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पराकुक्यते
पराकुक्येते
पराकुक्यन्ते
मध्यम
पराकुक्यसे
पराकुक्येथे
पराकुक्यध्वे
उत्तम
पराकुक्ये
पराकुक्यावहे
पराकुक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पराचुकुके
पराचुकुकाते
पराचुकुकिरे
मध्यम
पराचुकुकिषे
पराचुकुकाथे
पराचुकुकिध्वे
उत्तम
पराचुकुके
पराचुकुकिवहे
पराचुकुकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पराकोकिता
पराकोकितारौ
पराकोकितारः
मध्यम
पराकोकितासे
पराकोकितासाथे
पराकोकिताध्वे
उत्तम
पराकोकिताहे
पराकोकितास्वहे
पराकोकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पराकोकिष्यते
पराकोकिष्येते
पराकोकिष्यन्ते
मध्यम
पराकोकिष्यसे
पराकोकिष्येथे
पराकोकिष्यध्वे
उत्तम
पराकोकिष्ये
पराकोकिष्यावहे
पराकोकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पराकुक्यताम्
पराकुक्येताम्
पराकुक्यन्ताम्
मध्यम
पराकुक्यस्व
पराकुक्येथाम्
पराकुक्यध्वम्
उत्तम
पराकुक्यै
पराकुक्यावहै
पराकुक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराकुक्यत
पराकुक्येताम्
पराकुक्यन्त
मध्यम
पराकुक्यथाः
पराकुक्येथाम्
पराकुक्यध्वम्
उत्तम
पराकुक्ये
पराकुक्यावहि
पराकुक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराकुक्येत
पराकुक्येयाताम्
पराकुक्येरन्
मध्यम
पराकुक्येथाः
पराकुक्येयाथाम्
पराकुक्येध्वम्
उत्तम
पराकुक्येय
पराकुक्येवहि
पराकुक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराकोकिषीष्ट
पराकोकिषीयास्ताम्
पराकोकिषीरन्
मध्यम
पराकोकिषीष्ठाः
पराकोकिषीयास्थाम्
पराकोकिषीध्वम्
उत्तम
पराकोकिषीय
पराकोकिषीवहि
पराकोकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराकोकि
पराकोकिषाताम्
पराकोकिषत
मध्यम
पराकोकिष्ठाः
पराकोकिषाथाम्
पराकोकिढ्वम्
उत्तम
पराकोकिषि
पराकोकिष्वहि
पराकोकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराकोकिष्यत
पराकोकिष्येताम्
पराकोकिष्यन्त
मध्यम
पराकोकिष्यथाः
पराकोकिष्येथाम्
पराकोकिष्यध्वम्
उत्तम
पराकोकिष्ये
पराकोकिष्यावहि
पराकोकिष्यामहि