पयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पयितव्या
पयितव्ये
पयितव्याः
सम्बोधन
पयितव्ये
पयितव्ये
पयितव्याः
द्वितीया
पयितव्याम्
पयितव्ये
पयितव्याः
तृतीया
पयितव्यया
पयितव्याभ्याम्
पयितव्याभिः
चतुर्थी
पयितव्यायै
पयितव्याभ्याम्
पयितव्याभ्यः
पञ्चमी
पयितव्यायाः
पयितव्याभ्याम्
पयितव्याभ्यः
षष्ठी
पयितव्यायाः
पयितव्ययोः
पयितव्यानाम्
सप्तमी
पयितव्यायाम्
पयितव्ययोः
पयितव्यासु
 
एक
द्वि
बहु
प्रथमा
पयितव्या
पयितव्ये
पयितव्याः
सम्बोधन
पयितव्ये
पयितव्ये
पयितव्याः
द्वितीया
पयितव्याम्
पयितव्ये
पयितव्याः
तृतीया
पयितव्यया
पयितव्याभ्याम्
पयितव्याभिः
चतुर्थी
पयितव्यायै
पयितव्याभ्याम्
पयितव्याभ्यः
पञ्चमी
पयितव्यायाः
पयितव्याभ्याम्
पयितव्याभ्यः
षष्ठी
पयितव्यायाः
पयितव्ययोः
पयितव्यानाम्
सप्तमी
पयितव्यायाम्
पयितव्ययोः
पयितव्यासु


अन्याः