पन्थिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पन्थिता
पन्थिते
पन्थिताः
सम्बोधन
पन्थिते
पन्थिते
पन्थिताः
द्वितीया
पन्थिताम्
पन्थिते
पन्थिताः
तृतीया
पन्थितया
पन्थिताभ्याम्
पन्थिताभिः
चतुर्थी
पन्थितायै
पन्थिताभ्याम्
पन्थिताभ्यः
पञ्चमी
पन्थितायाः
पन्थिताभ्याम्
पन्थिताभ्यः
षष्ठी
पन्थितायाः
पन्थितयोः
पन्थितानाम्
सप्तमी
पन्थितायाम्
पन्थितयोः
पन्थितासु
 
एक
द्वि
बहु
प्रथमा
पन्थिता
पन्थिते
पन्थिताः
सम्बोधन
पन्थिते
पन्थिते
पन्थिताः
द्वितीया
पन्थिताम्
पन्थिते
पन्थिताः
तृतीया
पन्थितया
पन्थिताभ्याम्
पन्थिताभिः
चतुर्थी
पन्थितायै
पन्थिताभ्याम्
पन्थिताभ्यः
पञ्चमी
पन्थितायाः
पन्थिताभ्याम्
पन्थिताभ्यः
षष्ठी
पन्थितायाः
पन्थितयोः
पन्थितानाम्
सप्तमी
पन्थितायाम्
पन्थितयोः
पन्थितासु


अन्याः