पन्थितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पन्थितव्या
पन्थितव्ये
पन्थितव्याः
सम्बोधन
पन्थितव्ये
पन्थितव्ये
पन्थितव्याः
द्वितीया
पन्थितव्याम्
पन्थितव्ये
पन्थितव्याः
तृतीया
पन्थितव्यया
पन्थितव्याभ्याम्
पन्थितव्याभिः
चतुर्थी
पन्थितव्यायै
पन्थितव्याभ्याम्
पन्थितव्याभ्यः
पञ्चमी
पन्थितव्यायाः
पन्थितव्याभ्याम्
पन्थितव्याभ्यः
षष्ठी
पन्थितव्यायाः
पन्थितव्ययोः
पन्थितव्यानाम्
सप्तमी
पन्थितव्यायाम्
पन्थितव्ययोः
पन्थितव्यासु
 
एक
द्वि
बहु
प्रथमा
पन्थितव्या
पन्थितव्ये
पन्थितव्याः
सम्बोधन
पन्थितव्ये
पन्थितव्ये
पन्थितव्याः
द्वितीया
पन्थितव्याम्
पन्थितव्ये
पन्थितव्याः
तृतीया
पन्थितव्यया
पन्थितव्याभ्याम्
पन्थितव्याभिः
चतुर्थी
पन्थितव्यायै
पन्थितव्याभ्याम्
पन्थितव्याभ्यः
पञ्चमी
पन्थितव्यायाः
पन्थितव्याभ्याम्
पन्थितव्याभ्यः
षष्ठी
पन्थितव्यायाः
पन्थितव्ययोः
पन्थितव्यानाम्
सप्तमी
पन्थितव्यायाम्
पन्थितव्ययोः
पन्थितव्यासु


अन्याः