पथ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पथम्
पथे
पथानि
सम्बोधन
पथ
पथे
पथानि
द्वितीया
पथम्
पथे
पथानि
तृतीया
पथेन
पथाभ्याम्
पथैः
चतुर्थी
पथाय
पथाभ्याम्
पथेभ्यः
पञ्चमी
पथात् / पथाद्
पथाभ्याम्
पथेभ्यः
षष्ठी
पथस्य
पथयोः
पथानाम्
सप्तमी
पथे
पथयोः
पथेषु
 
एक
द्वि
बहु
प्रथमा
पथम्
पथे
पथानि
सम्बोधन
पथ
पथे
पथानि
द्वितीया
पथम्
पथे
पथानि
तृतीया
पथेन
पथाभ्याम्
पथैः
चतुर्थी
पथाय
पथाभ्याम्
पथेभ्यः
पञ्चमी
पथात् / पथाद्
पथाभ्याम्
पथेभ्यः
षष्ठी
पथस्य
पथयोः
पथानाम्
सप्तमी
पथे
पथयोः
पथेषु


अन्याः