पणितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पणितव्यम्
पणितव्ये
पणितव्यानि
सम्बोधन
पणितव्य
पणितव्ये
पणितव्यानि
द्वितीया
पणितव्यम्
पणितव्ये
पणितव्यानि
तृतीया
पणितव्येन
पणितव्याभ्याम्
पणितव्यैः
चतुर्थी
पणितव्याय
पणितव्याभ्याम्
पणितव्येभ्यः
पञ्चमी
पणितव्यात् / पणितव्याद्
पणितव्याभ्याम्
पणितव्येभ्यः
षष्ठी
पणितव्यस्य
पणितव्ययोः
पणितव्यानाम्
सप्तमी
पणितव्ये
पणितव्ययोः
पणितव्येषु
 
एक
द्वि
बहु
प्रथमा
पणितव्यम्
पणितव्ये
पणितव्यानि
सम्बोधन
पणितव्य
पणितव्ये
पणितव्यानि
द्वितीया
पणितव्यम्
पणितव्ये
पणितव्यानि
तृतीया
पणितव्येन
पणितव्याभ्याम्
पणितव्यैः
चतुर्थी
पणितव्याय
पणितव्याभ्याम्
पणितव्येभ्यः
पञ्चमी
पणितव्यात् / पणितव्याद्
पणितव्याभ्याम्
पणितव्येभ्यः
षष्ठी
पणितव्यस्य
पणितव्ययोः
पणितव्यानाम्
सप्तमी
पणितव्ये
पणितव्ययोः
पणितव्येषु


अन्याः