पट् धातुरूपाणि - पटँ गतौ - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पटति
पटतः
पटन्ति
मध्यम
पटसि
पटथः
पटथ
उत्तम
पटामि
पटावः
पटामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पपाट
पेटतुः
पेटुः
मध्यम
पेटिथ
पेटथुः
पेट
उत्तम
पपट / पपाट
पेटिव
पेटिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पटिता
पटितारौ
पटितारः
मध्यम
पटितासि
पटितास्थः
पटितास्थ
उत्तम
पटितास्मि
पटितास्वः
पटितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पटिष्यति
पटिष्यतः
पटिष्यन्ति
मध्यम
पटिष्यसि
पटिष्यथः
पटिष्यथ
उत्तम
पटिष्यामि
पटिष्यावः
पटिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पटतात् / पटताद् / पटतु
पटताम्
पटन्तु
मध्यम
पटतात् / पटताद् / पट
पटतम्
पटत
उत्तम
पटानि
पटाव
पटाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपटत् / अपटद्
अपटताम्
अपटन्
मध्यम
अपटः
अपटतम्
अपटत
उत्तम
अपटम्
अपटाव
अपटाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पटेत् / पटेद्
पटेताम्
पटेयुः
मध्यम
पटेः
पटेतम्
पटेत
उत्तम
पटेयम्
पटेव
पटेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पट्यात् / पट्याद्
पट्यास्ताम्
पट्यासुः
मध्यम
पट्याः
पट्यास्तम्
पट्यास्त
उत्तम
पट्यासम्
पट्यास्व
पट्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाटीत् / अपाटीद् / अपटीत् / अपटीद्
अपाटिष्टाम् / अपटिष्टाम्
अपाटिषुः / अपटिषुः
मध्यम
अपाटीः / अपटीः
अपाटिष्टम् / अपटिष्टम्
अपाटिष्ट / अपटिष्ट
उत्तम
अपाटिषम् / अपटिषम्
अपाटिष्व / अपटिष्व
अपाटिष्म / अपटिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपटिष्यत् / अपटिष्यद्
अपटिष्यताम्
अपटिष्यन्
मध्यम
अपटिष्यः
अपटिष्यतम्
अपटिष्यत
उत्तम
अपटिष्यम्
अपटिष्याव
अपटिष्याम