पट् धातुरूपाणि - पटँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पाटयति / पटति
पाटयतः / पटतः
पाटयन्ति / पटन्ति
मध्यम
पाटयसि / पटसि
पाटयथः / पटथः
पाटयथ / पटथ
उत्तम
पाटयामि / पटामि
पाटयावः / पटावः
पाटयामः / पटामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पाटयते / पटते
पाटयेते / पटेते
पाटयन्ते / पटन्ते
मध्यम
पाटयसे / पटसे
पाटयेथे / पटेथे
पाटयध्वे / पटध्वे
उत्तम
पाटये / पटे
पाटयावहे / पटावहे
पाटयामहे / पटामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पाटयाञ्चकार / पाटयांचकार / पाटयाम्बभूव / पाटयांबभूव / पाटयामास / पपाट
पाटयाञ्चक्रतुः / पाटयांचक्रतुः / पाटयाम्बभूवतुः / पाटयांबभूवतुः / पाटयामासतुः / पेटतुः
पाटयाञ्चक्रुः / पाटयांचक्रुः / पाटयाम्बभूवुः / पाटयांबभूवुः / पाटयामासुः / पेटुः
मध्यम
पाटयाञ्चकर्थ / पाटयांचकर्थ / पाटयाम्बभूविथ / पाटयांबभूविथ / पाटयामासिथ / पेटिथ
पाटयाञ्चक्रथुः / पाटयांचक्रथुः / पाटयाम्बभूवथुः / पाटयांबभूवथुः / पाटयामासथुः / पेटथुः
पाटयाञ्चक्र / पाटयांचक्र / पाटयाम्बभूव / पाटयांबभूव / पाटयामास / पेट
उत्तम
पाटयाञ्चकर / पाटयांचकर / पाटयाञ्चकार / पाटयांचकार / पाटयाम्बभूव / पाटयांबभूव / पाटयामास / पपट / पपाट
पाटयाञ्चकृव / पाटयांचकृव / पाटयाम्बभूविव / पाटयांबभूविव / पाटयामासिव / पेटिव
पाटयाञ्चकृम / पाटयांचकृम / पाटयाम्बभूविम / पाटयांबभूविम / पाटयामासिम / पेटिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पाटयाञ्चक्रे / पाटयांचक्रे / पाटयाम्बभूव / पाटयांबभूव / पाटयामास / पेटे
पाटयाञ्चक्राते / पाटयांचक्राते / पाटयाम्बभूवतुः / पाटयांबभूवतुः / पाटयामासतुः / पेटाते
पाटयाञ्चक्रिरे / पाटयांचक्रिरे / पाटयाम्बभूवुः / पाटयांबभूवुः / पाटयामासुः / पेटिरे
मध्यम
पाटयाञ्चकृषे / पाटयांचकृषे / पाटयाम्बभूविथ / पाटयांबभूविथ / पाटयामासिथ / पेटिषे
पाटयाञ्चक्राथे / पाटयांचक्राथे / पाटयाम्बभूवथुः / पाटयांबभूवथुः / पाटयामासथुः / पेटाथे
पाटयाञ्चकृढ्वे / पाटयांचकृढ्वे / पाटयाम्बभूव / पाटयांबभूव / पाटयामास / पेटिध्वे
उत्तम
पाटयाञ्चक्रे / पाटयांचक्रे / पाटयाम्बभूव / पाटयांबभूव / पाटयामास / पेटे
पाटयाञ्चकृवहे / पाटयांचकृवहे / पाटयाम्बभूविव / पाटयांबभूविव / पाटयामासिव / पेटिवहे
पाटयाञ्चकृमहे / पाटयांचकृमहे / पाटयाम्बभूविम / पाटयांबभूविम / पाटयामासिम / पेटिमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पाटयिता / पटिता
पाटयितारौ / पटितारौ
पाटयितारः / पटितारः
मध्यम
पाटयितासि / पटितासि
पाटयितास्थः / पटितास्थः
पाटयितास्थ / पटितास्थ
उत्तम
पाटयितास्मि / पटितास्मि
पाटयितास्वः / पटितास्वः
पाटयितास्मः / पटितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पाटयिता / पटिता
पाटयितारौ / पटितारौ
पाटयितारः / पटितारः
मध्यम
पाटयितासे / पटितासे
पाटयितासाथे / पटितासाथे
पाटयिताध्वे / पटिताध्वे
उत्तम
पाटयिताहे / पटिताहे
पाटयितास्वहे / पटितास्वहे
पाटयितास्महे / पटितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पाटयिष्यति / पटिष्यति
पाटयिष्यतः / पटिष्यतः
पाटयिष्यन्ति / पटिष्यन्ति
मध्यम
पाटयिष्यसि / पटिष्यसि
पाटयिष्यथः / पटिष्यथः
पाटयिष्यथ / पटिष्यथ
उत्तम
पाटयिष्यामि / पटिष्यामि
पाटयिष्यावः / पटिष्यावः
पाटयिष्यामः / पटिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पाटयिष्यते / पटिष्यते
पाटयिष्येते / पटिष्येते
पाटयिष्यन्ते / पटिष्यन्ते
मध्यम
पाटयिष्यसे / पटिष्यसे
पाटयिष्येथे / पटिष्येथे
पाटयिष्यध्वे / पटिष्यध्वे
उत्तम
पाटयिष्ये / पटिष्ये
पाटयिष्यावहे / पटिष्यावहे
पाटयिष्यामहे / पटिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पाटयतात् / पाटयताद् / पाटयतु / पटतात् / पटताद् / पटतु
पाटयताम् / पटताम्
पाटयन्तु / पटन्तु
मध्यम
पाटयतात् / पाटयताद् / पाटय / पटतात् / पटताद् / पट
पाटयतम् / पटतम्
पाटयत / पटत
उत्तम
पाटयानि / पटानि
पाटयाव / पटाव
पाटयाम / पटाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पाटयताम् / पटताम्
पाटयेताम् / पटेताम्
पाटयन्ताम् / पटन्ताम्
मध्यम
पाटयस्व / पटस्व
पाटयेथाम् / पटेथाम्
पाटयध्वम् / पटध्वम्
उत्तम
पाटयै / पटै
पाटयावहै / पटावहै
पाटयामहै / पटामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपाटयत् / अपाटयद् / अपटत् / अपटद्
अपाटयताम् / अपटताम्
अपाटयन् / अपटन्
मध्यम
अपाटयः / अपटः
अपाटयतम् / अपटतम्
अपाटयत / अपटत
उत्तम
अपाटयम् / अपटम्
अपाटयाव / अपटाव
अपाटयाम / अपटाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपाटयत / अपटत
अपाटयेताम् / अपटेताम्
अपाटयन्त / अपटन्त
मध्यम
अपाटयथाः / अपटथाः
अपाटयेथाम् / अपटेथाम्
अपाटयध्वम् / अपटध्वम्
उत्तम
अपाटये / अपटे
अपाटयावहि / अपटावहि
अपाटयामहि / अपटामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पाटयेत् / पाटयेद् / पटेत् / पटेद्
पाटयेताम् / पटेताम्
पाटयेयुः / पटेयुः
मध्यम
पाटयेः / पटेः
पाटयेतम् / पटेतम्
पाटयेत / पटेत
उत्तम
पाटयेयम् / पटेयम्
पाटयेव / पटेव
पाटयेम / पटेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पाटयेत / पटेत
पाटयेयाताम् / पटेयाताम्
पाटयेरन् / पटेरन्
मध्यम
पाटयेथाः / पटेथाः
पाटयेयाथाम् / पटेयाथाम्
पाटयेध्वम् / पटेध्वम्
उत्तम
पाटयेय / पटेय
पाटयेवहि / पटेवहि
पाटयेमहि / पटेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पाट्यात् / पाट्याद् / पट्यात् / पट्याद्
पाट्यास्ताम् / पट्यास्ताम्
पाट्यासुः / पट्यासुः
मध्यम
पाट्याः / पट्याः
पाट्यास्तम् / पट्यास्तम्
पाट्यास्त / पट्यास्त
उत्तम
पाट्यासम् / पट्यासम्
पाट्यास्व / पट्यास्व
पाट्यास्म / पट्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पाटयिषीष्ट / पटिषीष्ट
पाटयिषीयास्ताम् / पटिषीयास्ताम्
पाटयिषीरन् / पटिषीरन्
मध्यम
पाटयिषीष्ठाः / पटिषीष्ठाः
पाटयिषीयास्थाम् / पटिषीयास्थाम्
पाटयिषीढ्वम् / पाटयिषीध्वम् / पटिषीध्वम्
उत्तम
पाटयिषीय / पटिषीय
पाटयिषीवहि / पटिषीवहि
पाटयिषीमहि / पटिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपीपटत् / अपीपटद् / अपाटीत् / अपाटीद् / अपटीत् / अपटीद्
अपीपटताम् / अपाटिष्टाम् / अपटिष्टाम्
अपीपटन् / अपाटिषुः / अपटिषुः
मध्यम
अपीपटः / अपाटीः / अपटीः
अपीपटतम् / अपाटिष्टम् / अपटिष्टम्
अपीपटत / अपाटिष्ट / अपटिष्ट
उत्तम
अपीपटम् / अपाटिषम् / अपटिषम्
अपीपटाव / अपाटिष्व / अपटिष्व
अपीपटाम / अपाटिष्म / अपटिष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपीपटत / अपटिष्ट
अपीपटेताम् / अपटिषाताम्
अपीपटन्त / अपटिषत
मध्यम
अपीपटथाः / अपटिष्ठाः
अपीपटेथाम् / अपटिषाथाम्
अपीपटध्वम् / अपटिढ्वम्
उत्तम
अपीपटे / अपटिषि
अपीपटावहि / अपटिष्वहि
अपीपटामहि / अपटिष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपाटयिष्यत् / अपाटयिष्यद् / अपटिष्यत् / अपटिष्यद्
अपाटयिष्यताम् / अपटिष्यताम्
अपाटयिष्यन् / अपटिष्यन्
मध्यम
अपाटयिष्यः / अपटिष्यः
अपाटयिष्यतम् / अपटिष्यतम्
अपाटयिष्यत / अपटिष्यत
उत्तम
अपाटयिष्यम् / अपटिष्यम्
अपाटयिष्याव / अपटिष्याव
अपाटयिष्याम / अपटिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपाटयिष्यत / अपटिष्यत
अपाटयिष्येताम् / अपटिष्येताम्
अपाटयिष्यन्त / अपटिष्यन्त
मध्यम
अपाटयिष्यथाः / अपटिष्यथाः
अपाटयिष्येथाम् / अपटिष्येथाम्
अपाटयिष्यध्वम् / अपटिष्यध्वम्
उत्तम
अपाटयिष्ये / अपटिष्ये
अपाटयिष्यावहि / अपटिष्यावहि
अपाटयिष्यामहि / अपटिष्यामहि