पटु शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पटु
पटुनी
पटूनि
सम्बोधन
पटो / पटु
पटुनी
पटूनि
द्वितीया
पटु
पटुनी
पटूनि
तृतीया
पटुना
पटुभ्याम्
पटुभिः
चतुर्थी
पटवे / पटुने
पटुभ्याम्
पटुभ्यः
पञ्चमी
पटोः / पटुनः
पटुभ्याम्
पटुभ्यः
षष्ठी
पटोः / पटुनः
पट्वोः / पटुनोः
पटूनाम्
सप्तमी
पटौ / पटुनि
पट्वोः / पटुनोः
पटुषु
 
एक
द्वि
बहु
प्रथमा
पटु
पटुनी
पटूनि
सम्बोधन
पटो / पटु
पटुनी
पटूनि
द्वितीया
पटु
पटुनी
पटूनि
तृतीया
पटुना
पटुभ्याम्
पटुभिः
चतुर्थी
पटवे / पटुने
पटुभ्याम्
पटुभ्यः
पञ्चमी
पटोः / पटुनः
पटुभ्याम्
पटुभ्यः
षष्ठी
पटोः / पटुनः
पट्वोः / पटुनोः
पटूनाम्
सप्तमी
पटौ / पटुनि
पट्वोः / पटुनोः
पटुषु


अन्याः