पञ्चितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पञ्चितव्या
पञ्चितव्ये
पञ्चितव्याः
सम्बोधन
पञ्चितव्ये
पञ्चितव्ये
पञ्चितव्याः
द्वितीया
पञ्चितव्याम्
पञ्चितव्ये
पञ्चितव्याः
तृतीया
पञ्चितव्यया
पञ्चितव्याभ्याम्
पञ्चितव्याभिः
चतुर्थी
पञ्चितव्यायै
पञ्चितव्याभ्याम्
पञ्चितव्याभ्यः
पञ्चमी
पञ्चितव्यायाः
पञ्चितव्याभ्याम्
पञ्चितव्याभ्यः
षष्ठी
पञ्चितव्यायाः
पञ्चितव्ययोः
पञ्चितव्यानाम्
सप्तमी
पञ्चितव्यायाम्
पञ्चितव्ययोः
पञ्चितव्यासु
 
एक
द्वि
बहु
प्रथमा
पञ्चितव्या
पञ्चितव्ये
पञ्चितव्याः
सम्बोधन
पञ्चितव्ये
पञ्चितव्ये
पञ्चितव्याः
द्वितीया
पञ्चितव्याम्
पञ्चितव्ये
पञ्चितव्याः
तृतीया
पञ्चितव्यया
पञ्चितव्याभ्याम्
पञ्चितव्याभिः
चतुर्थी
पञ्चितव्यायै
पञ्चितव्याभ्याम्
पञ्चितव्याभ्यः
पञ्चमी
पञ्चितव्यायाः
पञ्चितव्याभ्याम्
पञ्चितव्याभ्यः
षष्ठी
पञ्चितव्यायाः
पञ्चितव्ययोः
पञ्चितव्यानाम्
सप्तमी
पञ्चितव्यायाम्
पञ्चितव्ययोः
पञ्चितव्यासु


अन्याः