पञ्चयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पञ्चयितव्या
पञ्चयितव्ये
पञ्चयितव्याः
सम्बोधन
पञ्चयितव्ये
पञ्चयितव्ये
पञ्चयितव्याः
द्वितीया
पञ्चयितव्याम्
पञ्चयितव्ये
पञ्चयितव्याः
तृतीया
पञ्चयितव्यया
पञ्चयितव्याभ्याम्
पञ्चयितव्याभिः
चतुर्थी
पञ्चयितव्यायै
पञ्चयितव्याभ्याम्
पञ्चयितव्याभ्यः
पञ्चमी
पञ्चयितव्यायाः
पञ्चयितव्याभ्याम्
पञ्चयितव्याभ्यः
षष्ठी
पञ्चयितव्यायाः
पञ्चयितव्ययोः
पञ्चयितव्यानाम्
सप्तमी
पञ्चयितव्यायाम्
पञ्चयितव्ययोः
पञ्चयितव्यासु
 
एक
द्वि
बहु
प्रथमा
पञ्चयितव्या
पञ्चयितव्ये
पञ्चयितव्याः
सम्बोधन
पञ्चयितव्ये
पञ्चयितव्ये
पञ्चयितव्याः
द्वितीया
पञ्चयितव्याम्
पञ्चयितव्ये
पञ्चयितव्याः
तृतीया
पञ्चयितव्यया
पञ्चयितव्याभ्याम्
पञ्चयितव्याभिः
चतुर्थी
पञ्चयितव्यायै
पञ्चयितव्याभ्याम्
पञ्चयितव्याभ्यः
पञ्चमी
पञ्चयितव्यायाः
पञ्चयितव्याभ्याम्
पञ्चयितव्याभ्यः
षष्ठी
पञ्चयितव्यायाः
पञ्चयितव्ययोः
पञ्चयितव्यानाम्
सप्तमी
पञ्चयितव्यायाम्
पञ्चयितव्ययोः
पञ्चयितव्यासु


अन्याः