नैयासिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नैयासिकी
नैयासिक्यौ
नैयासिक्यः
सम्बोधन
नैयासिकि
नैयासिक्यौ
नैयासिक्यः
द्वितीया
नैयासिकीम्
नैयासिक्यौ
नैयासिकीः
तृतीया
नैयासिक्या
नैयासिकीभ्याम्
नैयासिकीभिः
चतुर्थी
नैयासिक्यै
नैयासिकीभ्याम्
नैयासिकीभ्यः
पञ्चमी
नैयासिक्याः
नैयासिकीभ्याम्
नैयासिकीभ्यः
षष्ठी
नैयासिक्याः
नैयासिक्योः
नैयासिकीनाम्
सप्तमी
नैयासिक्याम्
नैयासिक्योः
नैयासिकीषु
 
एक
द्वि
बहु
प्रथमा
नैयासिकी
नैयासिक्यौ
नैयासिक्यः
सम्बोधन
नैयासिकि
नैयासिक्यौ
नैयासिक्यः
द्वितीया
नैयासिकीम्
नैयासिक्यौ
नैयासिकीः
तृतीया
नैयासिक्या
नैयासिकीभ्याम्
नैयासिकीभिः
चतुर्थी
नैयासिक्यै
नैयासिकीभ्याम्
नैयासिकीभ्यः
पञ्चमी
नैयासिक्याः
नैयासिकीभ्याम्
नैयासिकीभ्यः
षष्ठी
नैयासिक्याः
नैयासिक्योः
नैयासिकीनाम्
सप्तमी
नैयासिक्याम्
नैयासिक्योः
नैयासिकीषु


अन्याः