नैमित्तिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नैमित्तिकी
नैमित्तिक्यौ
नैमित्तिक्यः
सम्बोधन
नैमित्तिकि
नैमित्तिक्यौ
नैमित्तिक्यः
द्वितीया
नैमित्तिकीम्
नैमित्तिक्यौ
नैमित्तिकीः
तृतीया
नैमित्तिक्या
नैमित्तिकीभ्याम्
नैमित्तिकीभिः
चतुर्थी
नैमित्तिक्यै
नैमित्तिकीभ्याम्
नैमित्तिकीभ्यः
पञ्चमी
नैमित्तिक्याः
नैमित्तिकीभ्याम्
नैमित्तिकीभ्यः
षष्ठी
नैमित्तिक्याः
नैमित्तिक्योः
नैमित्तिकीनाम्
सप्तमी
नैमित्तिक्याम्
नैमित्तिक्योः
नैमित्तिकीषु
 
एक
द्वि
बहु
प्रथमा
नैमित्तिकी
नैमित्तिक्यौ
नैमित्तिक्यः
सम्बोधन
नैमित्तिकि
नैमित्तिक्यौ
नैमित्तिक्यः
द्वितीया
नैमित्तिकीम्
नैमित्तिक्यौ
नैमित्तिकीः
तृतीया
नैमित्तिक्या
नैमित्तिकीभ्याम्
नैमित्तिकीभिः
चतुर्थी
नैमित्तिक्यै
नैमित्तिकीभ्याम्
नैमित्तिकीभ्यः
पञ्चमी
नैमित्तिक्याः
नैमित्तिकीभ्याम्
नैमित्तिकीभ्यः
षष्ठी
नैमित्तिक्याः
नैमित्तिक्योः
नैमित्तिकीनाम्
सप्तमी
नैमित्तिक्याम्
नैमित्तिक्योः
नैमित्तिकीषु


अन्याः