नेदित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नेदितम्
नेदिते
नेदितानि
सम्बोधन
नेदित
नेदिते
नेदितानि
द्वितीया
नेदितम्
नेदिते
नेदितानि
तृतीया
नेदितेन
नेदिताभ्याम्
नेदितैः
चतुर्थी
नेदिताय
नेदिताभ्याम्
नेदितेभ्यः
पञ्चमी
नेदितात् / नेदिताद्
नेदिताभ्याम्
नेदितेभ्यः
षष्ठी
नेदितस्य
नेदितयोः
नेदितानाम्
सप्तमी
नेदिते
नेदितयोः
नेदितेषु
 
एक
द्वि
बहु
प्रथमा
नेदितम्
नेदिते
नेदितानि
सम्बोधन
नेदित
नेदिते
नेदितानि
द्वितीया
नेदितम्
नेदिते
नेदितानि
तृतीया
नेदितेन
नेदिताभ्याम्
नेदितैः
चतुर्थी
नेदिताय
नेदिताभ्याम्
नेदितेभ्यः
पञ्चमी
नेदितात् / नेदिताद्
नेदिताभ्याम्
नेदितेभ्यः
षष्ठी
नेदितस्य
नेदितयोः
नेदितानाम्
सप्तमी
नेदिते
नेदितयोः
नेदितेषु


अन्याः