नृत् धातुरूपाणि - नृतीँ गात्रविक्षेपे - दिवादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
नृत्यते
नृत्येते
नृत्यन्ते
मध्यम
नृत्यसे
नृत्येथे
नृत्यध्वे
उत्तम
नृत्ये
नृत्यावहे
नृत्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ननृते
ननृताते
ननृतिरे
मध्यम
ननृतिषे / ननृत्से
ननृताथे
ननृतिध्वे
उत्तम
ननृते
ननृतिवहे
ननृतिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
नर्तिता
नर्तितारौ
नर्तितारः
मध्यम
नर्तितासे
नर्तितासाथे
नर्तिताध्वे
उत्तम
नर्तिताहे
नर्तितास्वहे
नर्तितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
नर्तिष्यते / नर्त्स्यते
नर्तिष्येते / नर्त्स्येते
नर्तिष्यन्ते / नर्त्स्यन्ते
मध्यम
नर्तिष्यसे / नर्त्स्यसे
नर्तिष्येथे / नर्त्स्येथे
नर्तिष्यध्वे / नर्त्स्यध्वे
उत्तम
नर्तिष्ये / नर्त्स्ये
नर्तिष्यावहे / नर्त्स्यावहे
नर्तिष्यामहे / नर्त्स्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
नृत्यताम्
नृत्येताम्
नृत्यन्ताम्
मध्यम
नृत्यस्व
नृत्येथाम्
नृत्यध्वम्
उत्तम
नृत्यै
नृत्यावहै
नृत्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनृत्यत
अनृत्येताम्
अनृत्यन्त
मध्यम
अनृत्यथाः
अनृत्येथाम्
अनृत्यध्वम्
उत्तम
अनृत्ये
अनृत्यावहि
अनृत्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नृत्येत
नृत्येयाताम्
नृत्येरन्
मध्यम
नृत्येथाः
नृत्येयाथाम्
नृत्येध्वम्
उत्तम
नृत्येय
नृत्येवहि
नृत्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नर्तिषीष्ट / नृत्सीष्ट
नर्तिषीयास्ताम् / नृत्सीयास्ताम्
नर्तिषीरन् / नृत्सीरन्
मध्यम
नर्तिषीष्ठाः / नृत्सीष्ठाः
नर्तिषीयास्थाम् / नृत्सीयास्थाम्
नर्तिषीध्वम् / नृत्सीध्वम्
उत्तम
नर्तिषीय / नृत्सीय
नर्तिषीवहि / नृत्सीवहि
नर्तिषीमहि / नृत्सीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनर्ति
अनर्तिषाताम्
अनर्तिषत
मध्यम
अनर्तिष्ठाः
अनर्तिषाथाम्
अनर्तिढ्वम्
उत्तम
अनर्तिषि
अनर्तिष्वहि
अनर्तिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनर्तिष्यत / अनर्त्स्यत
अनर्तिष्येताम् / अनर्त्स्येताम्
अनर्तिष्यन्त / अनर्त्स्यन्त
मध्यम
अनर्तिष्यथाः / अनर्त्स्यथाः
अनर्तिष्येथाम् / अनर्त्स्येथाम्
अनर्तिष्यध्वम् / अनर्त्स्यध्वम्
उत्तम
अनर्तिष्ये / अनर्त्स्ये
अनर्तिष्यावहि / अनर्त्स्यावहि
अनर्तिष्यामहि / अनर्त्स्यामहि