नृत् धातुरूपाणि

नृतीँ गात्रविक्षेपे - दिवादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
नृत्यति
नृत्यतः
नृत्यन्ति
मध्यम
नृत्यसि
नृत्यथः
नृत्यथ
उत्तम
नृत्यामि
नृत्यावः
नृत्यामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ननर्त
ननृततुः
ननृतुः
मध्यम
ननर्तिथ
ननृतथुः
ननृत
उत्तम
ननर्त
ननृतिव
ननृतिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
नर्तिता
नर्तितारौ
नर्तितारः
मध्यम
नर्तितासि
नर्तितास्थः
नर्तितास्थ
उत्तम
नर्तितास्मि
नर्तितास्वः
नर्तितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
नर्तिष्यति / नर्त्स्यति
नर्तिष्यतः / नर्त्स्यतः
नर्तिष्यन्ति / नर्त्स्यन्ति
मध्यम
नर्तिष्यसि / नर्त्स्यसि
नर्तिष्यथः / नर्त्स्यथः
नर्तिष्यथ / नर्त्स्यथ
उत्तम
नर्तिष्यामि / नर्त्स्यामि
नर्तिष्यावः / नर्त्स्यावः
नर्तिष्यामः / नर्त्स्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
नृत्यतात् / नृत्यताद् / नृत्यतु
नृत्यताम्
नृत्यन्तु
मध्यम
नृत्यतात् / नृत्यताद् / नृत्य
नृत्यतम्
नृत्यत
उत्तम
नृत्यानि
नृत्याव
नृत्याम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनृत्यत् / अनृत्यद्
अनृत्यताम्
अनृत्यन्
मध्यम
अनृत्यः
अनृत्यतम्
अनृत्यत
उत्तम
अनृत्यम्
अनृत्याव
अनृत्याम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नृत्येत् / नृत्येद्
नृत्येताम्
नृत्येयुः
मध्यम
नृत्येः
नृत्येतम्
नृत्येत
उत्तम
नृत्येयम्
नृत्येव
नृत्येम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नृत्यात् / नृत्याद्
नृत्यास्ताम्
नृत्यासुः
मध्यम
नृत्याः
नृत्यास्तम्
नृत्यास्त
उत्तम
नृत्यासम्
नृत्यास्व
नृत्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनर्तीत् / अनर्तीद्
अनर्तिष्टाम्
अनर्तिषुः
मध्यम
अनर्तीः
अनर्तिष्टम्
अनर्तिष्ट
उत्तम
अनर्तिषम्
अनर्तिष्व
अनर्तिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनर्तिष्यत् / अनर्तिष्यद् / अनर्त्स्यत् / अनर्त्स्यद्
अनर्तिष्यताम् / अनर्त्स्यताम्
अनर्तिष्यन् / अनर्त्स्यन्
मध्यम
अनर्तिष्यः / अनर्त्स्यः
अनर्तिष्यतम् / अनर्त्स्यतम्
अनर्तिष्यत / अनर्त्स्यत
उत्तम
अनर्तिष्यम् / अनर्त्स्यम्
अनर्तिष्याव / अनर्त्स्याव
अनर्तिष्याम / अनर्त्स्याम