नृत्यन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नृत्यन्ती
नृत्यन्त्यौ
नृत्यन्त्यः
सम्बोधन
नृत्यन्ति
नृत्यन्त्यौ
नृत्यन्त्यः
द्वितीया
नृत्यन्तीम्
नृत्यन्त्यौ
नृत्यन्तीः
तृतीया
नृत्यन्त्या
नृत्यन्तीभ्याम्
नृत्यन्तीभिः
चतुर्थी
नृत्यन्त्यै
नृत्यन्तीभ्याम्
नृत्यन्तीभ्यः
पञ्चमी
नृत्यन्त्याः
नृत्यन्तीभ्याम्
नृत्यन्तीभ्यः
षष्ठी
नृत्यन्त्याः
नृत्यन्त्योः
नृत्यन्तीनाम्
सप्तमी
नृत्यन्त्याम्
नृत्यन्त्योः
नृत्यन्तीषु
 
एक
द्वि
बहु
प्रथमा
नृत्यन्ती
नृत्यन्त्यौ
नृत्यन्त्यः
सम्बोधन
नृत्यन्ति
नृत्यन्त्यौ
नृत्यन्त्यः
द्वितीया
नृत्यन्तीम्
नृत्यन्त्यौ
नृत्यन्तीः
तृतीया
नृत्यन्त्या
नृत्यन्तीभ्याम्
नृत्यन्तीभिः
चतुर्थी
नृत्यन्त्यै
नृत्यन्तीभ्याम्
नृत्यन्तीभ्यः
पञ्चमी
नृत्यन्त्याः
नृत्यन्तीभ्याम्
नृत्यन्तीभ्यः
षष्ठी
नृत्यन्त्याः
नृत्यन्त्योः
नृत्यन्तीनाम्
सप्तमी
नृत्यन्त्याम्
नृत्यन्त्योः
नृत्यन्तीषु