नुतवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नुतवत् / नुतवद्
नुतवती
नुतवन्ति
सम्बोधन
नुतवत् / नुतवद्
नुतवती
नुतवन्ति
द्वितीया
नुतवत् / नुतवद्
नुतवती
नुतवन्ति
तृतीया
नुतवता
नुतवद्भ्याम्
नुतवद्भिः
चतुर्थी
नुतवते
नुतवद्भ्याम्
नुतवद्भ्यः
पञ्चमी
नुतवतः
नुतवद्भ्याम्
नुतवद्भ्यः
षष्ठी
नुतवतः
नुतवतोः
नुतवताम्
सप्तमी
नुतवति
नुतवतोः
नुतवत्सु
 
एक
द्वि
बहु
प्रथमा
नुतवत् / नुतवद्
नुतवती
नुतवन्ति
सम्बोधन
नुतवत् / नुतवद्
नुतवती
नुतवन्ति
द्वितीया
नुतवत् / नुतवद्
नुतवती
नुतवन्ति
तृतीया
नुतवता
नुतवद्भ्याम्
नुतवद्भिः
चतुर्थी
नुतवते
नुतवद्भ्याम्
नुतवद्भ्यः
पञ्चमी
नुतवतः
नुतवद्भ्याम्
नुतवद्भ्यः
षष्ठी
नुतवतः
नुतवतोः
नुतवताम्
सप्तमी
नुतवति
नुतवतोः
नुतवत्सु


अन्याः