नि + शिङ्घ् धातुरूपाणि - शिघिँ आघ्राणे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निशिङ्घ्यते
निशिङ्घ्येते
निशिङ्घ्यन्ते
मध्यम
निशिङ्घ्यसे
निशिङ्घ्येथे
निशिङ्घ्यध्वे
उत्तम
निशिङ्घ्ये
निशिङ्घ्यावहे
निशिङ्घ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निशिशिङ्घे
निशिशिङ्घाते
निशिशिङ्घिरे
मध्यम
निशिशिङ्घिषे
निशिशिङ्घाथे
निशिशिङ्घिध्वे
उत्तम
निशिशिङ्घे
निशिशिङ्घिवहे
निशिशिङ्घिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निशिङ्घिता
निशिङ्घितारौ
निशिङ्घितारः
मध्यम
निशिङ्घितासे
निशिङ्घितासाथे
निशिङ्घिताध्वे
उत्तम
निशिङ्घिताहे
निशिङ्घितास्वहे
निशिङ्घितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निशिङ्घिष्यते
निशिङ्घिष्येते
निशिङ्घिष्यन्ते
मध्यम
निशिङ्घिष्यसे
निशिङ्घिष्येथे
निशिङ्घिष्यध्वे
उत्तम
निशिङ्घिष्ये
निशिङ्घिष्यावहे
निशिङ्घिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निशिङ्घ्यताम्
निशिङ्घ्येताम्
निशिङ्घ्यन्ताम्
मध्यम
निशिङ्घ्यस्व
निशिङ्घ्येथाम्
निशिङ्घ्यध्वम्
उत्तम
निशिङ्घ्यै
निशिङ्घ्यावहै
निशिङ्घ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यशिङ्घ्यत
न्यशिङ्घ्येताम्
न्यशिङ्घ्यन्त
मध्यम
न्यशिङ्घ्यथाः
न्यशिङ्घ्येथाम्
न्यशिङ्घ्यध्वम्
उत्तम
न्यशिङ्घ्ये
न्यशिङ्घ्यावहि
न्यशिङ्घ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निशिङ्घ्येत
निशिङ्घ्येयाताम्
निशिङ्घ्येरन्
मध्यम
निशिङ्घ्येथाः
निशिङ्घ्येयाथाम्
निशिङ्घ्येध्वम्
उत्तम
निशिङ्घ्येय
निशिङ्घ्येवहि
निशिङ्घ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निशिङ्घिषीष्ट
निशिङ्घिषीयास्ताम्
निशिङ्घिषीरन्
मध्यम
निशिङ्घिषीष्ठाः
निशिङ्घिषीयास्थाम्
निशिङ्घिषीध्वम्
उत्तम
निशिङ्घिषीय
निशिङ्घिषीवहि
निशिङ्घिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यशिङ्घि
न्यशिङ्घिषाताम्
न्यशिङ्घिषत
मध्यम
न्यशिङ्घिष्ठाः
न्यशिङ्घिषाथाम्
न्यशिङ्घिढ्वम्
उत्तम
न्यशिङ्घिषि
न्यशिङ्घिष्वहि
न्यशिङ्घिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यशिङ्घिष्यत
न्यशिङ्घिष्येताम्
न्यशिङ्घिष्यन्त
मध्यम
न्यशिङ्घिष्यथाः
न्यशिङ्घिष्येथाम्
न्यशिङ्घिष्यध्वम्
उत्तम
न्यशिङ्घिष्ये
न्यशिङ्घिष्यावहि
न्यशिङ्घिष्यामहि