नि + लख् धातुरूपाणि - लखँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निलख्यते
निलख्येते
निलख्यन्ते
मध्यम
निलख्यसे
निलख्येथे
निलख्यध्वे
उत्तम
निलख्ये
निलख्यावहे
निलख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निलेखे
निलेखाते
निलेखिरे
मध्यम
निलेखिषे
निलेखाथे
निलेखिध्वे
उत्तम
निलेखे
निलेखिवहे
निलेखिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निलखिता
निलखितारौ
निलखितारः
मध्यम
निलखितासे
निलखितासाथे
निलखिताध्वे
उत्तम
निलखिताहे
निलखितास्वहे
निलखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निलखिष्यते
निलखिष्येते
निलखिष्यन्ते
मध्यम
निलखिष्यसे
निलखिष्येथे
निलखिष्यध्वे
उत्तम
निलखिष्ये
निलखिष्यावहे
निलखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निलख्यताम्
निलख्येताम्
निलख्यन्ताम्
मध्यम
निलख्यस्व
निलख्येथाम्
निलख्यध्वम्
उत्तम
निलख्यै
निलख्यावहै
निलख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यलख्यत
न्यलख्येताम्
न्यलख्यन्त
मध्यम
न्यलख्यथाः
न्यलख्येथाम्
न्यलख्यध्वम्
उत्तम
न्यलख्ये
न्यलख्यावहि
न्यलख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निलख्येत
निलख्येयाताम्
निलख्येरन्
मध्यम
निलख्येथाः
निलख्येयाथाम्
निलख्येध्वम्
उत्तम
निलख्येय
निलख्येवहि
निलख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निलखिषीष्ट
निलखिषीयास्ताम्
निलखिषीरन्
मध्यम
निलखिषीष्ठाः
निलखिषीयास्थाम्
निलखिषीध्वम्
उत्तम
निलखिषीय
निलखिषीवहि
निलखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यलाखि
न्यलखिषाताम्
न्यलखिषत
मध्यम
न्यलखिष्ठाः
न्यलखिषाथाम्
न्यलखिढ्वम्
उत्तम
न्यलखिषि
न्यलखिष्वहि
न्यलखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यलखिष्यत
न्यलखिष्येताम्
न्यलखिष्यन्त
मध्यम
न्यलखिष्यथाः
न्यलखिष्येथाम्
न्यलखिष्यध्वम्
उत्तम
न्यलखिष्ये
न्यलखिष्यावहि
न्यलखिष्यामहि