नि + थङ्क् धातुरूपाणि - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निथङ्क्यते
निथङ्क्येते
निथङ्क्यन्ते
मध्यम
निथङ्क्यसे
निथङ्क्येथे
निथङ्क्यध्वे
उत्तम
निथङ्क्ये
निथङ्क्यावहे
निथङ्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
नितथङ्के
नितथङ्काते
नितथङ्किरे
मध्यम
नितथङ्किषे
नितथङ्काथे
नितथङ्किध्वे
उत्तम
नितथङ्के
नितथङ्किवहे
नितथङ्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निथङ्किता
निथङ्कितारौ
निथङ्कितारः
मध्यम
निथङ्कितासे
निथङ्कितासाथे
निथङ्किताध्वे
उत्तम
निथङ्किताहे
निथङ्कितास्वहे
निथङ्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निथङ्किष्यते
निथङ्किष्येते
निथङ्किष्यन्ते
मध्यम
निथङ्किष्यसे
निथङ्किष्येथे
निथङ्किष्यध्वे
उत्तम
निथङ्किष्ये
निथङ्किष्यावहे
निथङ्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निथङ्क्यताम्
निथङ्क्येताम्
निथङ्क्यन्ताम्
मध्यम
निथङ्क्यस्व
निथङ्क्येथाम्
निथङ्क्यध्वम्
उत्तम
निथङ्क्यै
निथङ्क्यावहै
निथङ्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यथङ्क्यत
न्यथङ्क्येताम्
न्यथङ्क्यन्त
मध्यम
न्यथङ्क्यथाः
न्यथङ्क्येथाम्
न्यथङ्क्यध्वम्
उत्तम
न्यथङ्क्ये
न्यथङ्क्यावहि
न्यथङ्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निथङ्क्येत
निथङ्क्येयाताम्
निथङ्क्येरन्
मध्यम
निथङ्क्येथाः
निथङ्क्येयाथाम्
निथङ्क्येध्वम्
उत्तम
निथङ्क्येय
निथङ्क्येवहि
निथङ्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निथङ्किषीष्ट
निथङ्किषीयास्ताम्
निथङ्किषीरन्
मध्यम
निथङ्किषीष्ठाः
निथङ्किषीयास्थाम्
निथङ्किषीध्वम्
उत्तम
निथङ्किषीय
निथङ्किषीवहि
निथङ्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यथङ्कि
न्यथङ्किषाताम्
न्यथङ्किषत
मध्यम
न्यथङ्किष्ठाः
न्यथङ्किषाथाम्
न्यथङ्किढ्वम्
उत्तम
न्यथङ्किषि
न्यथङ्किष्वहि
न्यथङ्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यथङ्किष्यत
न्यथङ्किष्येताम्
न्यथङ्किष्यन्त
मध्यम
न्यथङ्किष्यथाः
न्यथङ्किष्येथाम्
न्यथङ्किष्यध्वम्
उत्तम
न्यथङ्किष्ये
न्यथङ्किष्यावहि
न्यथङ्किष्यामहि