नि + जुङ्ग् धातुरूपाणि - जुगिँ वर्जने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निजुङ्ग्यते
निजुङ्ग्येते
निजुङ्ग्यन्ते
मध्यम
निजुङ्ग्यसे
निजुङ्ग्येथे
निजुङ्ग्यध्वे
उत्तम
निजुङ्ग्ये
निजुङ्ग्यावहे
निजुङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निजुजुङ्गे
निजुजुङ्गाते
निजुजुङ्गिरे
मध्यम
निजुजुङ्गिषे
निजुजुङ्गाथे
निजुजुङ्गिध्वे
उत्तम
निजुजुङ्गे
निजुजुङ्गिवहे
निजुजुङ्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निजुङ्गिता
निजुङ्गितारौ
निजुङ्गितारः
मध्यम
निजुङ्गितासे
निजुङ्गितासाथे
निजुङ्गिताध्वे
उत्तम
निजुङ्गिताहे
निजुङ्गितास्वहे
निजुङ्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निजुङ्गिष्यते
निजुङ्गिष्येते
निजुङ्गिष्यन्ते
मध्यम
निजुङ्गिष्यसे
निजुङ्गिष्येथे
निजुङ्गिष्यध्वे
उत्तम
निजुङ्गिष्ये
निजुङ्गिष्यावहे
निजुङ्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निजुङ्ग्यताम्
निजुङ्ग्येताम्
निजुङ्ग्यन्ताम्
मध्यम
निजुङ्ग्यस्व
निजुङ्ग्येथाम्
निजुङ्ग्यध्वम्
उत्तम
निजुङ्ग्यै
निजुङ्ग्यावहै
निजुङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यजुङ्ग्यत
न्यजुङ्ग्येताम्
न्यजुङ्ग्यन्त
मध्यम
न्यजुङ्ग्यथाः
न्यजुङ्ग्येथाम्
न्यजुङ्ग्यध्वम्
उत्तम
न्यजुङ्ग्ये
न्यजुङ्ग्यावहि
न्यजुङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निजुङ्ग्येत
निजुङ्ग्येयाताम्
निजुङ्ग्येरन्
मध्यम
निजुङ्ग्येथाः
निजुङ्ग्येयाथाम्
निजुङ्ग्येध्वम्
उत्तम
निजुङ्ग्येय
निजुङ्ग्येवहि
निजुङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निजुङ्गिषीष्ट
निजुङ्गिषीयास्ताम्
निजुङ्गिषीरन्
मध्यम
निजुङ्गिषीष्ठाः
निजुङ्गिषीयास्थाम्
निजुङ्गिषीध्वम्
उत्तम
निजुङ्गिषीय
निजुङ्गिषीवहि
निजुङ्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यजुङ्गि
न्यजुङ्गिषाताम्
न्यजुङ्गिषत
मध्यम
न्यजुङ्गिष्ठाः
न्यजुङ्गिषाथाम्
न्यजुङ्गिढ्वम्
उत्तम
न्यजुङ्गिषि
न्यजुङ्गिष्वहि
न्यजुङ्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यजुङ्गिष्यत
न्यजुङ्गिष्येताम्
न्यजुङ्गिष्यन्त
मध्यम
न्यजुङ्गिष्यथाः
न्यजुङ्गिष्येथाम्
न्यजुङ्गिष्यध्वम्
उत्तम
न्यजुङ्गिष्ये
न्यजुङ्गिष्यावहि
न्यजुङ्गिष्यामहि