नि + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निकुन्थ्यते
निकुन्थ्येते
निकुन्थ्यन्ते
मध्यम
निकुन्थ्यसे
निकुन्थ्येथे
निकुन्थ्यध्वे
उत्तम
निकुन्थ्ये
निकुन्थ्यावहे
निकुन्थ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निचुकुन्थे
निचुकुन्थाते
निचुकुन्थिरे
मध्यम
निचुकुन्थिषे
निचुकुन्थाथे
निचुकुन्थिध्वे
उत्तम
निचुकुन्थे
निचुकुन्थिवहे
निचुकुन्थिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निकुन्थिता
निकुन्थितारौ
निकुन्थितारः
मध्यम
निकुन्थितासे
निकुन्थितासाथे
निकुन्थिताध्वे
उत्तम
निकुन्थिताहे
निकुन्थितास्वहे
निकुन्थितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निकुन्थिष्यते
निकुन्थिष्येते
निकुन्थिष्यन्ते
मध्यम
निकुन्थिष्यसे
निकुन्थिष्येथे
निकुन्थिष्यध्वे
उत्तम
निकुन्थिष्ये
निकुन्थिष्यावहे
निकुन्थिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निकुन्थ्यताम्
निकुन्थ्येताम्
निकुन्थ्यन्ताम्
मध्यम
निकुन्थ्यस्व
निकुन्थ्येथाम्
निकुन्थ्यध्वम्
उत्तम
निकुन्थ्यै
निकुन्थ्यावहै
निकुन्थ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यकुन्थ्यत
न्यकुन्थ्येताम्
न्यकुन्थ्यन्त
मध्यम
न्यकुन्थ्यथाः
न्यकुन्थ्येथाम्
न्यकुन्थ्यध्वम्
उत्तम
न्यकुन्थ्ये
न्यकुन्थ्यावहि
न्यकुन्थ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निकुन्थ्येत
निकुन्थ्येयाताम्
निकुन्थ्येरन्
मध्यम
निकुन्थ्येथाः
निकुन्थ्येयाथाम्
निकुन्थ्येध्वम्
उत्तम
निकुन्थ्येय
निकुन्थ्येवहि
निकुन्थ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निकुन्थिषीष्ट
निकुन्थिषीयास्ताम्
निकुन्थिषीरन्
मध्यम
निकुन्थिषीष्ठाः
निकुन्थिषीयास्थाम्
निकुन्थिषीध्वम्
उत्तम
निकुन्थिषीय
निकुन्थिषीवहि
निकुन्थिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यकुन्थि
न्यकुन्थिषाताम्
न्यकुन्थिषत
मध्यम
न्यकुन्थिष्ठाः
न्यकुन्थिषाथाम्
न्यकुन्थिढ्वम्
उत्तम
न्यकुन्थिषि
न्यकुन्थिष्वहि
न्यकुन्थिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यकुन्थिष्यत
न्यकुन्थिष्येताम्
न्यकुन्थिष्यन्त
मध्यम
न्यकुन्थिष्यथाः
न्यकुन्थिष्येथाम्
न्यकुन्थिष्यध्वम्
उत्तम
न्यकुन्थिष्ये
न्यकुन्थिष्यावहि
न्यकुन्थिष्यामहि