नि + उङ्ख् धातुरूपाणि - उखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
न्युङ्ख्यते
न्युङ्ख्येते
न्युङ्ख्यन्ते
मध्यम
न्युङ्ख्यसे
न्युङ्ख्येथे
न्युङ्ख्यध्वे
उत्तम
न्युङ्ख्ये
न्युङ्ख्यावहे
न्युङ्ख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
न्यूङ्खे
न्यूङ्खाते
न्यूङ्खिरे
मध्यम
न्यूङ्खिषे
न्यूङ्खाथे
न्यूङ्खिध्वे
उत्तम
न्यूङ्खे
न्यूङ्खिवहे
न्यूङ्खिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
न्युङ्खिता
न्युङ्खितारौ
न्युङ्खितारः
मध्यम
न्युङ्खितासे
न्युङ्खितासाथे
न्युङ्खिताध्वे
उत्तम
न्युङ्खिताहे
न्युङ्खितास्वहे
न्युङ्खितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
न्युङ्खिष्यते
न्युङ्खिष्येते
न्युङ्खिष्यन्ते
मध्यम
न्युङ्खिष्यसे
न्युङ्खिष्येथे
न्युङ्खिष्यध्वे
उत्तम
न्युङ्खिष्ये
न्युङ्खिष्यावहे
न्युङ्खिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
न्युङ्ख्यताम्
न्युङ्ख्येताम्
न्युङ्ख्यन्ताम्
मध्यम
न्युङ्ख्यस्व
न्युङ्ख्येथाम्
न्युङ्ख्यध्वम्
उत्तम
न्युङ्ख्यै
न्युङ्ख्यावहै
न्युङ्ख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यौङ्ख्यत
न्यौङ्ख्येताम्
न्यौङ्ख्यन्त
मध्यम
न्यौङ्ख्यथाः
न्यौङ्ख्येथाम्
न्यौङ्ख्यध्वम्
उत्तम
न्यौङ्ख्ये
न्यौङ्ख्यावहि
न्यौङ्ख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्युङ्ख्येत
न्युङ्ख्येयाताम्
न्युङ्ख्येरन्
मध्यम
न्युङ्ख्येथाः
न्युङ्ख्येयाथाम्
न्युङ्ख्येध्वम्
उत्तम
न्युङ्ख्येय
न्युङ्ख्येवहि
न्युङ्ख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्युङ्खिषीष्ट
न्युङ्खिषीयास्ताम्
न्युङ्खिषीरन्
मध्यम
न्युङ्खिषीष्ठाः
न्युङ्खिषीयास्थाम्
न्युङ्खिषीध्वम्
उत्तम
न्युङ्खिषीय
न्युङ्खिषीवहि
न्युङ्खिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यौङ्खि
न्यौङ्खिषाताम्
न्यौङ्खिषत
मध्यम
न्यौङ्खिष्ठाः
न्यौङ्खिषाथाम्
न्यौङ्खिढ्वम्
उत्तम
न्यौङ्खिषि
न्यौङ्खिष्वहि
न्यौङ्खिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यौङ्खिष्यत
न्यौङ्खिष्येताम्
न्यौङ्खिष्यन्त
मध्यम
न्यौङ्खिष्यथाः
न्यौङ्खिष्येथाम्
न्यौङ्खिष्यध्वम्
उत्तम
न्यौङ्खिष्ये
न्यौङ्खिष्यावहि
न्यौङ्खिष्यामहि