नि + ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
नीख्यते
नीख्येते
नीख्यन्ते
मध्यम
नीख्यसे
नीख्येथे
नीख्यध्वे
उत्तम
नीख्ये
नीख्यावहे
नीख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
नीखाञ्चक्रे / नीखांचक्रे / नीखाम्बभूवे / नीखांबभूवे / नीखामाहे
नीखाञ्चक्राते / नीखांचक्राते / नीखाम्बभूवाते / नीखांबभूवाते / नीखामासाते
नीखाञ्चक्रिरे / नीखांचक्रिरे / नीखाम्बभूविरे / नीखांबभूविरे / नीखामासिरे
मध्यम
नीखाञ्चकृषे / नीखांचकृषे / नीखाम्बभूविषे / नीखांबभूविषे / नीखामासिषे
नीखाञ्चक्राथे / नीखांचक्राथे / नीखाम्बभूवाथे / नीखांबभूवाथे / नीखामासाथे
नीखाञ्चकृढ्वे / नीखांचकृढ्वे / नीखाम्बभूविध्वे / नीखांबभूविध्वे / नीखाम्बभूविढ्वे / नीखांबभूविढ्वे / नीखामासिध्वे
उत्तम
नीखाञ्चक्रे / नीखांचक्रे / नीखाम्बभूवे / नीखांबभूवे / नीखामाहे
नीखाञ्चकृवहे / नीखांचकृवहे / नीखाम्बभूविवहे / नीखांबभूविवहे / नीखामासिवहे
नीखाञ्चकृमहे / नीखांचकृमहे / नीखाम्बभूविमहे / नीखांबभूविमहे / नीखामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
नीखिता
नीखितारौ
नीखितारः
मध्यम
नीखितासे
नीखितासाथे
नीखिताध्वे
उत्तम
नीखिताहे
नीखितास्वहे
नीखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
नीखिष्यते
नीखिष्येते
नीखिष्यन्ते
मध्यम
नीखिष्यसे
नीखिष्येथे
नीखिष्यध्वे
उत्तम
नीखिष्ये
नीखिष्यावहे
नीखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
नीख्यताम्
नीख्येताम्
नीख्यन्ताम्
मध्यम
नीख्यस्व
नीख्येथाम्
नीख्यध्वम्
उत्तम
नीख्यै
नीख्यावहै
नीख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यैख्यत
न्यैख्येताम्
न्यैख्यन्त
मध्यम
न्यैख्यथाः
न्यैख्येथाम्
न्यैख्यध्वम्
उत्तम
न्यैख्ये
न्यैख्यावहि
न्यैख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नीख्येत
नीख्येयाताम्
नीख्येरन्
मध्यम
नीख्येथाः
नीख्येयाथाम्
नीख्येध्वम्
उत्तम
नीख्येय
नीख्येवहि
नीख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नीखिषीष्ट
नीखिषीयास्ताम्
नीखिषीरन्
मध्यम
नीखिषीष्ठाः
नीखिषीयास्थाम्
नीखिषीध्वम्
उत्तम
नीखिषीय
नीखिषीवहि
नीखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यैखि
न्यैखिषाताम्
न्यैखिषत
मध्यम
न्यैखिष्ठाः
न्यैखिषाथाम्
न्यैखिढ्वम्
उत्तम
न्यैखिषि
न्यैखिष्वहि
न्यैखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यैखिष्यत
न्यैखिष्येताम्
न्यैखिष्यन्त
मध्यम
न्यैखिष्यथाः
न्यैखिष्येथाम्
न्यैखिष्यध्वम्
उत्तम
न्यैखिष्ये
न्यैखिष्यावहि
न्यैखिष्यामहि