निस् + वख् धातुरूपाणि - वखँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्वख्यते
निर्वख्येते
निर्वख्यन्ते
मध्यम
निर्वख्यसे
निर्वख्येथे
निर्वख्यध्वे
उत्तम
निर्वख्ये
निर्वख्यावहे
निर्वख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ववखे
निर्ववखाते
निर्ववखिरे
मध्यम
निर्ववखिषे
निर्ववखाथे
निर्ववखिध्वे
उत्तम
निर्ववखे
निर्ववखिवहे
निर्ववखिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्वखिता
निर्वखितारौ
निर्वखितारः
मध्यम
निर्वखितासे
निर्वखितासाथे
निर्वखिताध्वे
उत्तम
निर्वखिताहे
निर्वखितास्वहे
निर्वखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्वखिष्यते
निर्वखिष्येते
निर्वखिष्यन्ते
मध्यम
निर्वखिष्यसे
निर्वखिष्येथे
निर्वखिष्यध्वे
उत्तम
निर्वखिष्ये
निर्वखिष्यावहे
निर्वखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्वख्यताम्
निर्वख्येताम्
निर्वख्यन्ताम्
मध्यम
निर्वख्यस्व
निर्वख्येथाम्
निर्वख्यध्वम्
उत्तम
निर्वख्यै
निर्वख्यावहै
निर्वख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरवख्यत
निरवख्येताम्
निरवख्यन्त
मध्यम
निरवख्यथाः
निरवख्येथाम्
निरवख्यध्वम्
उत्तम
निरवख्ये
निरवख्यावहि
निरवख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्वख्येत
निर्वख्येयाताम्
निर्वख्येरन्
मध्यम
निर्वख्येथाः
निर्वख्येयाथाम्
निर्वख्येध्वम्
उत्तम
निर्वख्येय
निर्वख्येवहि
निर्वख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्वखिषीष्ट
निर्वखिषीयास्ताम्
निर्वखिषीरन्
मध्यम
निर्वखिषीष्ठाः
निर्वखिषीयास्थाम्
निर्वखिषीध्वम्
उत्तम
निर्वखिषीय
निर्वखिषीवहि
निर्वखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरवाखि
निरवखिषाताम्
निरवखिषत
मध्यम
निरवखिष्ठाः
निरवखिषाथाम्
निरवखिढ्वम्
उत्तम
निरवखिषि
निरवखिष्वहि
निरवखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरवखिष्यत
निरवखिष्येताम्
निरवखिष्यन्त
मध्यम
निरवखिष्यथाः
निरवखिष्येथाम्
निरवखिष्यध्वम्
उत्तम
निरवखिष्ये
निरवखिष्यावहि
निरवखिष्यामहि