निस् + रद् धातुरूपाणि - रदँ विलेखने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
नीरद्यते
नीरद्येते
नीरद्यन्ते
मध्यम
नीरद्यसे
नीरद्येथे
नीरद्यध्वे
उत्तम
नीरद्ये
नीरद्यावहे
नीरद्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
नीरेदे
नीरेदाते
नीरेदिरे
मध्यम
नीरेदिषे
नीरेदाथे
नीरेदिध्वे
उत्तम
नीरेदे
नीरेदिवहे
नीरेदिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
नीरदिता
नीरदितारौ
नीरदितारः
मध्यम
नीरदितासे
नीरदितासाथे
नीरदिताध्वे
उत्तम
नीरदिताहे
नीरदितास्वहे
नीरदितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
नीरदिष्यते
नीरदिष्येते
नीरदिष्यन्ते
मध्यम
नीरदिष्यसे
नीरदिष्येथे
नीरदिष्यध्वे
उत्तम
नीरदिष्ये
नीरदिष्यावहे
नीरदिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
नीरद्यताम्
नीरद्येताम्
नीरद्यन्ताम्
मध्यम
नीरद्यस्व
नीरद्येथाम्
नीरद्यध्वम्
उत्तम
नीरद्यै
नीरद्यावहै
नीरद्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निररद्यत
निररद्येताम्
निररद्यन्त
मध्यम
निररद्यथाः
निररद्येथाम्
निररद्यध्वम्
उत्तम
निररद्ये
निररद्यावहि
निररद्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नीरद्येत
नीरद्येयाताम्
नीरद्येरन्
मध्यम
नीरद्येथाः
नीरद्येयाथाम्
नीरद्येध्वम्
उत्तम
नीरद्येय
नीरद्येवहि
नीरद्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नीरदिषीष्ट
नीरदिषीयास्ताम्
नीरदिषीरन्
मध्यम
नीरदिषीष्ठाः
नीरदिषीयास्थाम्
नीरदिषीध्वम्
उत्तम
नीरदिषीय
नीरदिषीवहि
नीरदिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निररादि
निररदिषाताम्
निररदिषत
मध्यम
निररदिष्ठाः
निररदिषाथाम्
निररदिढ्वम्
उत्तम
निररदिषि
निररदिष्वहि
निररदिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निररदिष्यत
निररदिष्येताम्
निररदिष्यन्त
मध्यम
निररदिष्यथाः
निररदिष्येथाम्
निररदिष्यध्वम्
उत्तम
निररदिष्ये
निररदिष्यावहि
निररदिष्यामहि