निस् + मस्क् धातुरूपाणि - मस्कँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्मस्क्यते
निर्मस्क्येते
निर्मस्क्यन्ते
मध्यम
निर्मस्क्यसे
निर्मस्क्येथे
निर्मस्क्यध्वे
उत्तम
निर्मस्क्ये
निर्मस्क्यावहे
निर्मस्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ममस्के
निर्ममस्काते
निर्ममस्किरे
मध्यम
निर्ममस्किषे
निर्ममस्काथे
निर्ममस्किध्वे
उत्तम
निर्ममस्के
निर्ममस्किवहे
निर्ममस्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्मस्किता
निर्मस्कितारौ
निर्मस्कितारः
मध्यम
निर्मस्कितासे
निर्मस्कितासाथे
निर्मस्किताध्वे
उत्तम
निर्मस्किताहे
निर्मस्कितास्वहे
निर्मस्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्मस्किष्यते
निर्मस्किष्येते
निर्मस्किष्यन्ते
मध्यम
निर्मस्किष्यसे
निर्मस्किष्येथे
निर्मस्किष्यध्वे
उत्तम
निर्मस्किष्ये
निर्मस्किष्यावहे
निर्मस्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्मस्क्यताम्
निर्मस्क्येताम्
निर्मस्क्यन्ताम्
मध्यम
निर्मस्क्यस्व
निर्मस्क्येथाम्
निर्मस्क्यध्वम्
उत्तम
निर्मस्क्यै
निर्मस्क्यावहै
निर्मस्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरमस्क्यत
निरमस्क्येताम्
निरमस्क्यन्त
मध्यम
निरमस्क्यथाः
निरमस्क्येथाम्
निरमस्क्यध्वम्
उत्तम
निरमस्क्ये
निरमस्क्यावहि
निरमस्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्मस्क्येत
निर्मस्क्येयाताम्
निर्मस्क्येरन्
मध्यम
निर्मस्क्येथाः
निर्मस्क्येयाथाम्
निर्मस्क्येध्वम्
उत्तम
निर्मस्क्येय
निर्मस्क्येवहि
निर्मस्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्मस्किषीष्ट
निर्मस्किषीयास्ताम्
निर्मस्किषीरन्
मध्यम
निर्मस्किषीष्ठाः
निर्मस्किषीयास्थाम्
निर्मस्किषीध्वम्
उत्तम
निर्मस्किषीय
निर्मस्किषीवहि
निर्मस्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरमस्कि
निरमस्किषाताम्
निरमस्किषत
मध्यम
निरमस्किष्ठाः
निरमस्किषाथाम्
निरमस्किढ्वम्
उत्तम
निरमस्किषि
निरमस्किष्वहि
निरमस्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरमस्किष्यत
निरमस्किष्येताम्
निरमस्किष्यन्त
मध्यम
निरमस्किष्यथाः
निरमस्किष्येथाम्
निरमस्किष्यध्वम्
उत्तम
निरमस्किष्ये
निरमस्किष्यावहि
निरमस्किष्यामहि