निस् + मञ्च् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्मञ्च्यते
निर्मञ्च्येते
निर्मञ्च्यन्ते
मध्यम
निर्मञ्च्यसे
निर्मञ्च्येथे
निर्मञ्च्यध्वे
उत्तम
निर्मञ्च्ये
निर्मञ्च्यावहे
निर्मञ्च्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ममञ्चे
निर्ममञ्चाते
निर्ममञ्चिरे
मध्यम
निर्ममञ्चिषे
निर्ममञ्चाथे
निर्ममञ्चिध्वे
उत्तम
निर्ममञ्चे
निर्ममञ्चिवहे
निर्ममञ्चिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्मञ्चिता
निर्मञ्चितारौ
निर्मञ्चितारः
मध्यम
निर्मञ्चितासे
निर्मञ्चितासाथे
निर्मञ्चिताध्वे
उत्तम
निर्मञ्चिताहे
निर्मञ्चितास्वहे
निर्मञ्चितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्मञ्चिष्यते
निर्मञ्चिष्येते
निर्मञ्चिष्यन्ते
मध्यम
निर्मञ्चिष्यसे
निर्मञ्चिष्येथे
निर्मञ्चिष्यध्वे
उत्तम
निर्मञ्चिष्ये
निर्मञ्चिष्यावहे
निर्मञ्चिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्मञ्च्यताम्
निर्मञ्च्येताम्
निर्मञ्च्यन्ताम्
मध्यम
निर्मञ्च्यस्व
निर्मञ्च्येथाम्
निर्मञ्च्यध्वम्
उत्तम
निर्मञ्च्यै
निर्मञ्च्यावहै
निर्मञ्च्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरमञ्च्यत
निरमञ्च्येताम्
निरमञ्च्यन्त
मध्यम
निरमञ्च्यथाः
निरमञ्च्येथाम्
निरमञ्च्यध्वम्
उत्तम
निरमञ्च्ये
निरमञ्च्यावहि
निरमञ्च्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्मञ्च्येत
निर्मञ्च्येयाताम्
निर्मञ्च्येरन्
मध्यम
निर्मञ्च्येथाः
निर्मञ्च्येयाथाम्
निर्मञ्च्येध्वम्
उत्तम
निर्मञ्च्येय
निर्मञ्च्येवहि
निर्मञ्च्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्मञ्चिषीष्ट
निर्मञ्चिषीयास्ताम्
निर्मञ्चिषीरन्
मध्यम
निर्मञ्चिषीष्ठाः
निर्मञ्चिषीयास्थाम्
निर्मञ्चिषीध्वम्
उत्तम
निर्मञ्चिषीय
निर्मञ्चिषीवहि
निर्मञ्चिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरमञ्चि
निरमञ्चिषाताम्
निरमञ्चिषत
मध्यम
निरमञ्चिष्ठाः
निरमञ्चिषाथाम्
निरमञ्चिढ्वम्
उत्तम
निरमञ्चिषि
निरमञ्चिष्वहि
निरमञ्चिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरमञ्चिष्यत
निरमञ्चिष्येताम्
निरमञ्चिष्यन्त
मध्यम
निरमञ्चिष्यथाः
निरमञ्चिष्येथाम्
निरमञ्चिष्यध्वम्
उत्तम
निरमञ्चिष्ये
निरमञ्चिष्यावहि
निरमञ्चिष्यामहि