निस् + मङ्ग् धातुरूपाणि - मगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्मङ्ग्यते
निर्मङ्ग्येते
निर्मङ्ग्यन्ते
मध्यम
निर्मङ्ग्यसे
निर्मङ्ग्येथे
निर्मङ्ग्यध्वे
उत्तम
निर्मङ्ग्ये
निर्मङ्ग्यावहे
निर्मङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ममङ्गे
निर्ममङ्गाते
निर्ममङ्गिरे
मध्यम
निर्ममङ्गिषे
निर्ममङ्गाथे
निर्ममङ्गिध्वे
उत्तम
निर्ममङ्गे
निर्ममङ्गिवहे
निर्ममङ्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्मङ्गिता
निर्मङ्गितारौ
निर्मङ्गितारः
मध्यम
निर्मङ्गितासे
निर्मङ्गितासाथे
निर्मङ्गिताध्वे
उत्तम
निर्मङ्गिताहे
निर्मङ्गितास्वहे
निर्मङ्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्मङ्गिष्यते
निर्मङ्गिष्येते
निर्मङ्गिष्यन्ते
मध्यम
निर्मङ्गिष्यसे
निर्मङ्गिष्येथे
निर्मङ्गिष्यध्वे
उत्तम
निर्मङ्गिष्ये
निर्मङ्गिष्यावहे
निर्मङ्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्मङ्ग्यताम्
निर्मङ्ग्येताम्
निर्मङ्ग्यन्ताम्
मध्यम
निर्मङ्ग्यस्व
निर्मङ्ग्येथाम्
निर्मङ्ग्यध्वम्
उत्तम
निर्मङ्ग्यै
निर्मङ्ग्यावहै
निर्मङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरमङ्ग्यत
निरमङ्ग्येताम्
निरमङ्ग्यन्त
मध्यम
निरमङ्ग्यथाः
निरमङ्ग्येथाम्
निरमङ्ग्यध्वम्
उत्तम
निरमङ्ग्ये
निरमङ्ग्यावहि
निरमङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्मङ्ग्येत
निर्मङ्ग्येयाताम्
निर्मङ्ग्येरन्
मध्यम
निर्मङ्ग्येथाः
निर्मङ्ग्येयाथाम्
निर्मङ्ग्येध्वम्
उत्तम
निर्मङ्ग्येय
निर्मङ्ग्येवहि
निर्मङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्मङ्गिषीष्ट
निर्मङ्गिषीयास्ताम्
निर्मङ्गिषीरन्
मध्यम
निर्मङ्गिषीष्ठाः
निर्मङ्गिषीयास्थाम्
निर्मङ्गिषीध्वम्
उत्तम
निर्मङ्गिषीय
निर्मङ्गिषीवहि
निर्मङ्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरमङ्गि
निरमङ्गिषाताम्
निरमङ्गिषत
मध्यम
निरमङ्गिष्ठाः
निरमङ्गिषाथाम्
निरमङ्गिढ्वम्
उत्तम
निरमङ्गिषि
निरमङ्गिष्वहि
निरमङ्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरमङ्गिष्यत
निरमङ्गिष्येताम्
निरमङ्गिष्यन्त
मध्यम
निरमङ्गिष्यथाः
निरमङ्गिष्येथाम्
निरमङ्गिष्यध्वम्
उत्तम
निरमङ्गिष्ये
निरमङ्गिष्यावहि
निरमङ्गिष्यामहि