निस् + ध्रेक् धातुरूपाणि - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ध्रेक्यते
निर्ध्रेक्येते
निर्ध्रेक्यन्ते
मध्यम
निर्ध्रेक्यसे
निर्ध्रेक्येथे
निर्ध्रेक्यध्वे
उत्तम
निर्ध्रेक्ये
निर्ध्रेक्यावहे
निर्ध्रेक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्दिध्रेके
निर्दिध्रेकाते
निर्दिध्रेकिरे
मध्यम
निर्दिध्रेकिषे
निर्दिध्रेकाथे
निर्दिध्रेकिध्वे
उत्तम
निर्दिध्रेके
निर्दिध्रेकिवहे
निर्दिध्रेकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ध्रेकिता
निर्ध्रेकितारौ
निर्ध्रेकितारः
मध्यम
निर्ध्रेकितासे
निर्ध्रेकितासाथे
निर्ध्रेकिताध्वे
उत्तम
निर्ध्रेकिताहे
निर्ध्रेकितास्वहे
निर्ध्रेकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ध्रेकिष्यते
निर्ध्रेकिष्येते
निर्ध्रेकिष्यन्ते
मध्यम
निर्ध्रेकिष्यसे
निर्ध्रेकिष्येथे
निर्ध्रेकिष्यध्वे
उत्तम
निर्ध्रेकिष्ये
निर्ध्रेकिष्यावहे
निर्ध्रेकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ध्रेक्यताम्
निर्ध्रेक्येताम्
निर्ध्रेक्यन्ताम्
मध्यम
निर्ध्रेक्यस्व
निर्ध्रेक्येथाम्
निर्ध्रेक्यध्वम्
उत्तम
निर्ध्रेक्यै
निर्ध्रेक्यावहै
निर्ध्रेक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरध्रेक्यत
निरध्रेक्येताम्
निरध्रेक्यन्त
मध्यम
निरध्रेक्यथाः
निरध्रेक्येथाम्
निरध्रेक्यध्वम्
उत्तम
निरध्रेक्ये
निरध्रेक्यावहि
निरध्रेक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ध्रेक्येत
निर्ध्रेक्येयाताम्
निर्ध्रेक्येरन्
मध्यम
निर्ध्रेक्येथाः
निर्ध्रेक्येयाथाम्
निर्ध्रेक्येध्वम्
उत्तम
निर्ध्रेक्येय
निर्ध्रेक्येवहि
निर्ध्रेक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ध्रेकिषीष्ट
निर्ध्रेकिषीयास्ताम्
निर्ध्रेकिषीरन्
मध्यम
निर्ध्रेकिषीष्ठाः
निर्ध्रेकिषीयास्थाम्
निर्ध्रेकिषीध्वम्
उत्तम
निर्ध्रेकिषीय
निर्ध्रेकिषीवहि
निर्ध्रेकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरध्रेकि
निरध्रेकिषाताम्
निरध्रेकिषत
मध्यम
निरध्रेकिष्ठाः
निरध्रेकिषाथाम्
निरध्रेकिढ्वम्
उत्तम
निरध्रेकिषि
निरध्रेकिष्वहि
निरध्रेकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरध्रेकिष्यत
निरध्रेकिष्येताम्
निरध्रेकिष्यन्त
मध्यम
निरध्रेकिष्यथाः
निरध्रेकिष्येथाम्
निरध्रेकिष्यध्वम्
उत्तम
निरध्रेकिष्ये
निरध्रेकिष्यावहि
निरध्रेकिष्यामहि