निस् + च्युत् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निश्च्युत्यते
निश्च्युत्येते
निश्च्युत्यन्ते
मध्यम
निश्च्युत्यसे
निश्च्युत्येथे
निश्च्युत्यध्वे
उत्तम
निश्च्युत्ये
निश्च्युत्यावहे
निश्च्युत्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निश्चुच्युते
निश्चुच्युताते
निश्चुच्युतिरे
मध्यम
निश्चुच्युतिषे
निश्चुच्युताथे
निश्चुच्युतिध्वे
उत्तम
निश्चुच्युते
निश्चुच्युतिवहे
निश्चुच्युतिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निश्च्योतिता
निश्च्योतितारौ
निश्च्योतितारः
मध्यम
निश्च्योतितासे
निश्च्योतितासाथे
निश्च्योतिताध्वे
उत्तम
निश्च्योतिताहे
निश्च्योतितास्वहे
निश्च्योतितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निश्च्योतिष्यते
निश्च्योतिष्येते
निश्च्योतिष्यन्ते
मध्यम
निश्च्योतिष्यसे
निश्च्योतिष्येथे
निश्च्योतिष्यध्वे
उत्तम
निश्च्योतिष्ये
निश्च्योतिष्यावहे
निश्च्योतिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निश्च्युत्यताम्
निश्च्युत्येताम्
निश्च्युत्यन्ताम्
मध्यम
निश्च्युत्यस्व
निश्च्युत्येथाम्
निश्च्युत्यध्वम्
उत्तम
निश्च्युत्यै
निश्च्युत्यावहै
निश्च्युत्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरच्युत्यत
निरच्युत्येताम्
निरच्युत्यन्त
मध्यम
निरच्युत्यथाः
निरच्युत्येथाम्
निरच्युत्यध्वम्
उत्तम
निरच्युत्ये
निरच्युत्यावहि
निरच्युत्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निश्च्युत्येत
निश्च्युत्येयाताम्
निश्च्युत्येरन्
मध्यम
निश्च्युत्येथाः
निश्च्युत्येयाथाम्
निश्च्युत्येध्वम्
उत्तम
निश्च्युत्येय
निश्च्युत्येवहि
निश्च्युत्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निश्च्योतिषीष्ट
निश्च्योतिषीयास्ताम्
निश्च्योतिषीरन्
मध्यम
निश्च्योतिषीष्ठाः
निश्च्योतिषीयास्थाम्
निश्च्योतिषीध्वम्
उत्तम
निश्च्योतिषीय
निश्च्योतिषीवहि
निश्च्योतिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरच्योति
निरच्योतिषाताम्
निरच्योतिषत
मध्यम
निरच्योतिष्ठाः
निरच्योतिषाथाम्
निरच्योतिढ्वम्
उत्तम
निरच्योतिषि
निरच्योतिष्वहि
निरच्योतिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरच्योतिष्यत
निरच्योतिष्येताम्
निरच्योतिष्यन्त
मध्यम
निरच्योतिष्यथाः
निरच्योतिष्येथाम्
निरच्योतिष्यध्वम्
उत्तम
निरच्योतिष्ये
निरच्योतिष्यावहि
निरच्योतिष्यामहि