निस् + काञ्च् धातुरूपाणि - काचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निष्काञ्च्यते
निष्काञ्च्येते
निष्काञ्च्यन्ते
मध्यम
निष्काञ्च्यसे
निष्काञ्च्येथे
निष्काञ्च्यध्वे
उत्तम
निष्काञ्च्ये
निष्काञ्च्यावहे
निष्काञ्च्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निश्चकाञ्चे
निश्चकाञ्चाते
निश्चकाञ्चिरे
मध्यम
निश्चकाञ्चिषे
निश्चकाञ्चाथे
निश्चकाञ्चिध्वे
उत्तम
निश्चकाञ्चे
निश्चकाञ्चिवहे
निश्चकाञ्चिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निष्काञ्चिता
निष्काञ्चितारौ
निष्काञ्चितारः
मध्यम
निष्काञ्चितासे
निष्काञ्चितासाथे
निष्काञ्चिताध्वे
उत्तम
निष्काञ्चिताहे
निष्काञ्चितास्वहे
निष्काञ्चितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निष्काञ्चिष्यते
निष्काञ्चिष्येते
निष्काञ्चिष्यन्ते
मध्यम
निष्काञ्चिष्यसे
निष्काञ्चिष्येथे
निष्काञ्चिष्यध्वे
उत्तम
निष्काञ्चिष्ये
निष्काञ्चिष्यावहे
निष्काञ्चिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निष्काञ्च्यताम्
निष्काञ्च्येताम्
निष्काञ्च्यन्ताम्
मध्यम
निष्काञ्च्यस्व
निष्काञ्च्येथाम्
निष्काञ्च्यध्वम्
उत्तम
निष्काञ्च्यै
निष्काञ्च्यावहै
निष्काञ्च्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरकाञ्च्यत
निरकाञ्च्येताम्
निरकाञ्च्यन्त
मध्यम
निरकाञ्च्यथाः
निरकाञ्च्येथाम्
निरकाञ्च्यध्वम्
उत्तम
निरकाञ्च्ये
निरकाञ्च्यावहि
निरकाञ्च्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निष्काञ्च्येत
निष्काञ्च्येयाताम्
निष्काञ्च्येरन्
मध्यम
निष्काञ्च्येथाः
निष्काञ्च्येयाथाम्
निष्काञ्च्येध्वम्
उत्तम
निष्काञ्च्येय
निष्काञ्च्येवहि
निष्काञ्च्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निष्काञ्चिषीष्ट
निष्काञ्चिषीयास्ताम्
निष्काञ्चिषीरन्
मध्यम
निष्काञ्चिषीष्ठाः
निष्काञ्चिषीयास्थाम्
निष्काञ्चिषीध्वम्
उत्तम
निष्काञ्चिषीय
निष्काञ्चिषीवहि
निष्काञ्चिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरकाञ्चि
निरकाञ्चिषाताम्
निरकाञ्चिषत
मध्यम
निरकाञ्चिष्ठाः
निरकाञ्चिषाथाम्
निरकाञ्चिढ्वम्
उत्तम
निरकाञ्चिषि
निरकाञ्चिष्वहि
निरकाञ्चिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरकाञ्चिष्यत
निरकाञ्चिष्येताम्
निरकाञ्चिष्यन्त
मध्यम
निरकाञ्चिष्यथाः
निरकाञ्चिष्येथाम्
निरकाञ्चिष्यध्वम्
उत्तम
निरकाञ्चिष्ये
निरकाञ्चिष्यावहि
निरकाञ्चिष्यामहि