निवास धातुरूपाणि - निवास आच्छादने - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निवास्यते
निवास्येते
निवास्यन्ते
मध्यम
निवास्यसे
निवास्येथे
निवास्यध्वे
उत्तम
निवास्ये
निवास्यावहे
निवास्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निवासयाञ्चक्रे / निवासयांचक्रे / निवासयाम्बभूवे / निवासयांबभूवे / निवासयामाहे
निवासयाञ्चक्राते / निवासयांचक्राते / निवासयाम्बभूवाते / निवासयांबभूवाते / निवासयामासाते
निवासयाञ्चक्रिरे / निवासयांचक्रिरे / निवासयाम्बभूविरे / निवासयांबभूविरे / निवासयामासिरे
मध्यम
निवासयाञ्चकृषे / निवासयांचकृषे / निवासयाम्बभूविषे / निवासयांबभूविषे / निवासयामासिषे
निवासयाञ्चक्राथे / निवासयांचक्राथे / निवासयाम्बभूवाथे / निवासयांबभूवाथे / निवासयामासाथे
निवासयाञ्चकृढ्वे / निवासयांचकृढ्वे / निवासयाम्बभूविध्वे / निवासयांबभूविध्वे / निवासयाम्बभूविढ्वे / निवासयांबभूविढ्वे / निवासयामासिध्वे
उत्तम
निवासयाञ्चक्रे / निवासयांचक्रे / निवासयाम्बभूवे / निवासयांबभूवे / निवासयामाहे
निवासयाञ्चकृवहे / निवासयांचकृवहे / निवासयाम्बभूविवहे / निवासयांबभूविवहे / निवासयामासिवहे
निवासयाञ्चकृमहे / निवासयांचकृमहे / निवासयाम्बभूविमहे / निवासयांबभूविमहे / निवासयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निवासिता / निवासयिता
निवासितारौ / निवासयितारौ
निवासितारः / निवासयितारः
मध्यम
निवासितासे / निवासयितासे
निवासितासाथे / निवासयितासाथे
निवासिताध्वे / निवासयिताध्वे
उत्तम
निवासिताहे / निवासयिताहे
निवासितास्वहे / निवासयितास्वहे
निवासितास्महे / निवासयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निवासिष्यते / निवासयिष्यते
निवासिष्येते / निवासयिष्येते
निवासिष्यन्ते / निवासयिष्यन्ते
मध्यम
निवासिष्यसे / निवासयिष्यसे
निवासिष्येथे / निवासयिष्येथे
निवासिष्यध्वे / निवासयिष्यध्वे
उत्तम
निवासिष्ये / निवासयिष्ये
निवासिष्यावहे / निवासयिष्यावहे
निवासिष्यामहे / निवासयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निवास्यताम्
निवास्येताम्
निवास्यन्ताम्
मध्यम
निवास्यस्व
निवास्येथाम्
निवास्यध्वम्
उत्तम
निवास्यै
निवास्यावहै
निवास्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनिवास्यत
अनिवास्येताम्
अनिवास्यन्त
मध्यम
अनिवास्यथाः
अनिवास्येथाम्
अनिवास्यध्वम्
उत्तम
अनिवास्ये
अनिवास्यावहि
अनिवास्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निवास्येत
निवास्येयाताम्
निवास्येरन्
मध्यम
निवास्येथाः
निवास्येयाथाम्
निवास्येध्वम्
उत्तम
निवास्येय
निवास्येवहि
निवास्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निवासिषीष्ट / निवासयिषीष्ट
निवासिषीयास्ताम् / निवासयिषीयास्ताम्
निवासिषीरन् / निवासयिषीरन्
मध्यम
निवासिषीष्ठाः / निवासयिषीष्ठाः
निवासिषीयास्थाम् / निवासयिषीयास्थाम्
निवासिषीध्वम् / निवासयिषीढ्वम् / निवासयिषीध्वम्
उत्तम
निवासिषीय / निवासयिषीय
निवासिषीवहि / निवासयिषीवहि
निवासिषीमहि / निवासयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनिवासि
अनिवासिषाताम् / अनिवासयिषाताम्
अनिवासिषत / अनिवासयिषत
मध्यम
अनिवासिष्ठाः / अनिवासयिष्ठाः
अनिवासिषाथाम् / अनिवासयिषाथाम्
अनिवासिढ्वम् / अनिवासयिढ्वम् / अनिवासयिध्वम्
उत्तम
अनिवासिषि / अनिवासयिषि
अनिवासिष्वहि / अनिवासयिष्वहि
अनिवासिष्महि / अनिवासयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनिवासिष्यत / अनिवासयिष्यत
अनिवासिष्येताम् / अनिवासयिष्येताम्
अनिवासिष्यन्त / अनिवासयिष्यन्त
मध्यम
अनिवासिष्यथाः / अनिवासयिष्यथाः
अनिवासिष्येथाम् / अनिवासयिष्येथाम्
अनिवासिष्यध्वम् / अनिवासयिष्यध्वम्
उत्तम
अनिवासिष्ये / अनिवासयिष्ये
अनिवासिष्यावहि / अनिवासयिष्यावहि
अनिवासिष्यामहि / अनिवासयिष्यामहि