निर् + स्कुन्द् धातुरूपाणि - स्कुदिँ आप्रवणे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्कुन्द्यते / निःस्कुन्द्यते / निस्स्कुन्द्यते
निस्कुन्द्येते / निःस्कुन्द्येते / निस्स्कुन्द्येते
निस्कुन्द्यन्ते / निःस्कुन्द्यन्ते / निस्स्कुन्द्यन्ते
मध्यम
निस्कुन्द्यसे / निःस्कुन्द्यसे / निस्स्कुन्द्यसे
निस्कुन्द्येथे / निःस्कुन्द्येथे / निस्स्कुन्द्येथे
निस्कुन्द्यध्वे / निःस्कुन्द्यध्वे / निस्स्कुन्द्यध्वे
उत्तम
निस्कुन्द्ये / निःस्कुन्द्ये / निस्स्कुन्द्ये
निस्कुन्द्यावहे / निःस्कुन्द्यावहे / निस्स्कुन्द्यावहे
निस्कुन्द्यामहे / निःस्कुन्द्यामहे / निस्स्कुन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निश्चुस्कुन्दे
निश्चुस्कुन्दाते
निश्चुस्कुन्दिरे
मध्यम
निश्चुस्कुन्दिषे
निश्चुस्कुन्दाथे
निश्चुस्कुन्दिध्वे
उत्तम
निश्चुस्कुन्दे
निश्चुस्कुन्दिवहे
निश्चुस्कुन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्कुन्दिता / निःस्कुन्दिता / निस्स्कुन्दिता
निस्कुन्दितारौ / निःस्कुन्दितारौ / निस्स्कुन्दितारौ
निस्कुन्दितारः / निःस्कुन्दितारः / निस्स्कुन्दितारः
मध्यम
निस्कुन्दितासे / निःस्कुन्दितासे / निस्स्कुन्दितासे
निस्कुन्दितासाथे / निःस्कुन्दितासाथे / निस्स्कुन्दितासाथे
निस्कुन्दिताध्वे / निःस्कुन्दिताध्वे / निस्स्कुन्दिताध्वे
उत्तम
निस्कुन्दिताहे / निःस्कुन्दिताहे / निस्स्कुन्दिताहे
निस्कुन्दितास्वहे / निःस्कुन्दितास्वहे / निस्स्कुन्दितास्वहे
निस्कुन्दितास्महे / निःस्कुन्दितास्महे / निस्स्कुन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्कुन्दिष्यते / निःस्कुन्दिष्यते / निस्स्कुन्दिष्यते
निस्कुन्दिष्येते / निःस्कुन्दिष्येते / निस्स्कुन्दिष्येते
निस्कुन्दिष्यन्ते / निःस्कुन्दिष्यन्ते / निस्स्कुन्दिष्यन्ते
मध्यम
निस्कुन्दिष्यसे / निःस्कुन्दिष्यसे / निस्स्कुन्दिष्यसे
निस्कुन्दिष्येथे / निःस्कुन्दिष्येथे / निस्स्कुन्दिष्येथे
निस्कुन्दिष्यध्वे / निःस्कुन्दिष्यध्वे / निस्स्कुन्दिष्यध्वे
उत्तम
निस्कुन्दिष्ये / निःस्कुन्दिष्ये / निस्स्कुन्दिष्ये
निस्कुन्दिष्यावहे / निःस्कुन्दिष्यावहे / निस्स्कुन्दिष्यावहे
निस्कुन्दिष्यामहे / निःस्कुन्दिष्यामहे / निस्स्कुन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्कुन्द्यताम् / निःस्कुन्द्यताम् / निस्स्कुन्द्यताम्
निस्कुन्द्येताम् / निःस्कुन्द्येताम् / निस्स्कुन्द्येताम्
निस्कुन्द्यन्ताम् / निःस्कुन्द्यन्ताम् / निस्स्कुन्द्यन्ताम्
मध्यम
निस्कुन्द्यस्व / निःस्कुन्द्यस्व / निस्स्कुन्द्यस्व
निस्कुन्द्येथाम् / निःस्कुन्द्येथाम् / निस्स्कुन्द्येथाम्
निस्कुन्द्यध्वम् / निःस्कुन्द्यध्वम् / निस्स्कुन्द्यध्वम्
उत्तम
निस्कुन्द्यै / निःस्कुन्द्यै / निस्स्कुन्द्यै
निस्कुन्द्यावहै / निःस्कुन्द्यावहै / निस्स्कुन्द्यावहै
निस्कुन्द्यामहै / निःस्कुन्द्यामहै / निस्स्कुन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरस्कुन्द्यत
निरस्कुन्द्येताम्
निरस्कुन्द्यन्त
मध्यम
निरस्कुन्द्यथाः
निरस्कुन्द्येथाम्
निरस्कुन्द्यध्वम्
उत्तम
निरस्कुन्द्ये
निरस्कुन्द्यावहि
निरस्कुन्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निस्कुन्द्येत / निःस्कुन्द्येत / निस्स्कुन्द्येत
निस्कुन्द्येयाताम् / निःस्कुन्द्येयाताम् / निस्स्कुन्द्येयाताम्
निस्कुन्द्येरन् / निःस्कुन्द्येरन् / निस्स्कुन्द्येरन्
मध्यम
निस्कुन्द्येथाः / निःस्कुन्द्येथाः / निस्स्कुन्द्येथाः
निस्कुन्द्येयाथाम् / निःस्कुन्द्येयाथाम् / निस्स्कुन्द्येयाथाम्
निस्कुन्द्येध्वम् / निःस्कुन्द्येध्वम् / निस्स्कुन्द्येध्वम्
उत्तम
निस्कुन्द्येय / निःस्कुन्द्येय / निस्स्कुन्द्येय
निस्कुन्द्येवहि / निःस्कुन्द्येवहि / निस्स्कुन्द्येवहि
निस्कुन्द्येमहि / निःस्कुन्द्येमहि / निस्स्कुन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निस्कुन्दिषीष्ट / निःस्कुन्दिषीष्ट / निस्स्कुन्दिषीष्ट
निस्कुन्दिषीयास्ताम् / निःस्कुन्दिषीयास्ताम् / निस्स्कुन्दिषीयास्ताम्
निस्कुन्दिषीरन् / निःस्कुन्दिषीरन् / निस्स्कुन्दिषीरन्
मध्यम
निस्कुन्दिषीष्ठाः / निःस्कुन्दिषीष्ठाः / निस्स्कुन्दिषीष्ठाः
निस्कुन्दिषीयास्थाम् / निःस्कुन्दिषीयास्थाम् / निस्स्कुन्दिषीयास्थाम्
निस्कुन्दिषीध्वम् / निःस्कुन्दिषीध्वम् / निस्स्कुन्दिषीध्वम्
उत्तम
निस्कुन्दिषीय / निःस्कुन्दिषीय / निस्स्कुन्दिषीय
निस्कुन्दिषीवहि / निःस्कुन्दिषीवहि / निस्स्कुन्दिषीवहि
निस्कुन्दिषीमहि / निःस्कुन्दिषीमहि / निस्स्कुन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरस्कुन्दि
निरस्कुन्दिषाताम्
निरस्कुन्दिषत
मध्यम
निरस्कुन्दिष्ठाः
निरस्कुन्दिषाथाम्
निरस्कुन्दिढ्वम्
उत्तम
निरस्कुन्दिषि
निरस्कुन्दिष्वहि
निरस्कुन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरस्कुन्दिष्यत
निरस्कुन्दिष्येताम्
निरस्कुन्दिष्यन्त
मध्यम
निरस्कुन्दिष्यथाः
निरस्कुन्दिष्येथाम्
निरस्कुन्दिष्यध्वम्
उत्तम
निरस्कुन्दिष्ये
निरस्कुन्दिष्यावहि
निरस्कुन्दिष्यामहि