निर् + श्रङ्ग् धातुरूपाणि - श्रगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निःश्रङ्ग्यते / निश्श्रङ्ग्यते
निःश्रङ्ग्येते / निश्श्रङ्ग्येते
निःश्रङ्ग्यन्ते / निश्श्रङ्ग्यन्ते
मध्यम
निःश्रङ्ग्यसे / निश्श्रङ्ग्यसे
निःश्रङ्ग्येथे / निश्श्रङ्ग्येथे
निःश्रङ्ग्यध्वे / निश्श्रङ्ग्यध्वे
उत्तम
निःश्रङ्ग्ये / निश्श्रङ्ग्ये
निःश्रङ्ग्यावहे / निश्श्रङ्ग्यावहे
निःश्रङ्ग्यामहे / निश्श्रङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निःशश्रङ्गे / निश्शश्रङ्गे
निःशश्रङ्गाते / निश्शश्रङ्गाते
निःशश्रङ्गिरे / निश्शश्रङ्गिरे
मध्यम
निःशश्रङ्गिषे / निश्शश्रङ्गिषे
निःशश्रङ्गाथे / निश्शश्रङ्गाथे
निःशश्रङ्गिध्वे / निश्शश्रङ्गिध्वे
उत्तम
निःशश्रङ्गे / निश्शश्रङ्गे
निःशश्रङ्गिवहे / निश्शश्रङ्गिवहे
निःशश्रङ्गिमहे / निश्शश्रङ्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निःश्रङ्गिता / निश्श्रङ्गिता
निःश्रङ्गितारौ / निश्श्रङ्गितारौ
निःश्रङ्गितारः / निश्श्रङ्गितारः
मध्यम
निःश्रङ्गितासे / निश्श्रङ्गितासे
निःश्रङ्गितासाथे / निश्श्रङ्गितासाथे
निःश्रङ्गिताध्वे / निश्श्रङ्गिताध्वे
उत्तम
निःश्रङ्गिताहे / निश्श्रङ्गिताहे
निःश्रङ्गितास्वहे / निश्श्रङ्गितास्वहे
निःश्रङ्गितास्महे / निश्श्रङ्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निःश्रङ्गिष्यते / निश्श्रङ्गिष्यते
निःश्रङ्गिष्येते / निश्श्रङ्गिष्येते
निःश्रङ्गिष्यन्ते / निश्श्रङ्गिष्यन्ते
मध्यम
निःश्रङ्गिष्यसे / निश्श्रङ्गिष्यसे
निःश्रङ्गिष्येथे / निश्श्रङ्गिष्येथे
निःश्रङ्गिष्यध्वे / निश्श्रङ्गिष्यध्वे
उत्तम
निःश्रङ्गिष्ये / निश्श्रङ्गिष्ये
निःश्रङ्गिष्यावहे / निश्श्रङ्गिष्यावहे
निःश्रङ्गिष्यामहे / निश्श्रङ्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निःश्रङ्ग्यताम् / निश्श्रङ्ग्यताम्
निःश्रङ्ग्येताम् / निश्श्रङ्ग्येताम्
निःश्रङ्ग्यन्ताम् / निश्श्रङ्ग्यन्ताम्
मध्यम
निःश्रङ्ग्यस्व / निश्श्रङ्ग्यस्व
निःश्रङ्ग्येथाम् / निश्श्रङ्ग्येथाम्
निःश्रङ्ग्यध्वम् / निश्श्रङ्ग्यध्वम्
उत्तम
निःश्रङ्ग्यै / निश्श्रङ्ग्यै
निःश्रङ्ग्यावहै / निश्श्रङ्ग्यावहै
निःश्रङ्ग्यामहै / निश्श्रङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरश्रङ्ग्यत
निरश्रङ्ग्येताम्
निरश्रङ्ग्यन्त
मध्यम
निरश्रङ्ग्यथाः
निरश्रङ्ग्येथाम्
निरश्रङ्ग्यध्वम्
उत्तम
निरश्रङ्ग्ये
निरश्रङ्ग्यावहि
निरश्रङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निःश्रङ्ग्येत / निश्श्रङ्ग्येत
निःश्रङ्ग्येयाताम् / निश्श्रङ्ग्येयाताम्
निःश्रङ्ग्येरन् / निश्श्रङ्ग्येरन्
मध्यम
निःश्रङ्ग्येथाः / निश्श्रङ्ग्येथाः
निःश्रङ्ग्येयाथाम् / निश्श्रङ्ग्येयाथाम्
निःश्रङ्ग्येध्वम् / निश्श्रङ्ग्येध्वम्
उत्तम
निःश्रङ्ग्येय / निश्श्रङ्ग्येय
निःश्रङ्ग्येवहि / निश्श्रङ्ग्येवहि
निःश्रङ्ग्येमहि / निश्श्रङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निःश्रङ्गिषीष्ट / निश्श्रङ्गिषीष्ट
निःश्रङ्गिषीयास्ताम् / निश्श्रङ्गिषीयास्ताम्
निःश्रङ्गिषीरन् / निश्श्रङ्गिषीरन्
मध्यम
निःश्रङ्गिषीष्ठाः / निश्श्रङ्गिषीष्ठाः
निःश्रङ्गिषीयास्थाम् / निश्श्रङ्गिषीयास्थाम्
निःश्रङ्गिषीध्वम् / निश्श्रङ्गिषीध्वम्
उत्तम
निःश्रङ्गिषीय / निश्श्रङ्गिषीय
निःश्रङ्गिषीवहि / निश्श्रङ्गिषीवहि
निःश्रङ्गिषीमहि / निश्श्रङ्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरश्रङ्गि
निरश्रङ्गिषाताम्
निरश्रङ्गिषत
मध्यम
निरश्रङ्गिष्ठाः
निरश्रङ्गिषाथाम्
निरश्रङ्गिढ्वम्
उत्तम
निरश्रङ्गिषि
निरश्रङ्गिष्वहि
निरश्रङ्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरश्रङ्गिष्यत
निरश्रङ्गिष्येताम्
निरश्रङ्गिष्यन्त
मध्यम
निरश्रङ्गिष्यथाः
निरश्रङ्गिष्येथाम्
निरश्रङ्गिष्यध्वम्
उत्तम
निरश्रङ्गिष्ये
निरश्रङ्गिष्यावहि
निरश्रङ्गिष्यामहि