निर् + शाख् धातुरूपाणि - शाखृँ व्याप्तौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निःशाख्यते / निश्शाख्यते
निःशाख्येते / निश्शाख्येते
निःशाख्यन्ते / निश्शाख्यन्ते
मध्यम
निःशाख्यसे / निश्शाख्यसे
निःशाख्येथे / निश्शाख्येथे
निःशाख्यध्वे / निश्शाख्यध्वे
उत्तम
निःशाख्ये / निश्शाख्ये
निःशाख्यावहे / निश्शाख्यावहे
निःशाख्यामहे / निश्शाख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निःशशाखे / निश्शशाखे
निःशशाखाते / निश्शशाखाते
निःशशाखिरे / निश्शशाखिरे
मध्यम
निःशशाखिषे / निश्शशाखिषे
निःशशाखाथे / निश्शशाखाथे
निःशशाखिध्वे / निश्शशाखिध्वे
उत्तम
निःशशाखे / निश्शशाखे
निःशशाखिवहे / निश्शशाखिवहे
निःशशाखिमहे / निश्शशाखिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निःशाखिता / निश्शाखिता
निःशाखितारौ / निश्शाखितारौ
निःशाखितारः / निश्शाखितारः
मध्यम
निःशाखितासे / निश्शाखितासे
निःशाखितासाथे / निश्शाखितासाथे
निःशाखिताध्वे / निश्शाखिताध्वे
उत्तम
निःशाखिताहे / निश्शाखिताहे
निःशाखितास्वहे / निश्शाखितास्वहे
निःशाखितास्महे / निश्शाखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निःशाखिष्यते / निश्शाखिष्यते
निःशाखिष्येते / निश्शाखिष्येते
निःशाखिष्यन्ते / निश्शाखिष्यन्ते
मध्यम
निःशाखिष्यसे / निश्शाखिष्यसे
निःशाखिष्येथे / निश्शाखिष्येथे
निःशाखिष्यध्वे / निश्शाखिष्यध्वे
उत्तम
निःशाखिष्ये / निश्शाखिष्ये
निःशाखिष्यावहे / निश्शाखिष्यावहे
निःशाखिष्यामहे / निश्शाखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निःशाख्यताम् / निश्शाख्यताम्
निःशाख्येताम् / निश्शाख्येताम्
निःशाख्यन्ताम् / निश्शाख्यन्ताम्
मध्यम
निःशाख्यस्व / निश्शाख्यस्व
निःशाख्येथाम् / निश्शाख्येथाम्
निःशाख्यध्वम् / निश्शाख्यध्वम्
उत्तम
निःशाख्यै / निश्शाख्यै
निःशाख्यावहै / निश्शाख्यावहै
निःशाख्यामहै / निश्शाख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरशाख्यत
निरशाख्येताम्
निरशाख्यन्त
मध्यम
निरशाख्यथाः
निरशाख्येथाम्
निरशाख्यध्वम्
उत्तम
निरशाख्ये
निरशाख्यावहि
निरशाख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निःशाख्येत / निश्शाख्येत
निःशाख्येयाताम् / निश्शाख्येयाताम्
निःशाख्येरन् / निश्शाख्येरन्
मध्यम
निःशाख्येथाः / निश्शाख्येथाः
निःशाख्येयाथाम् / निश्शाख्येयाथाम्
निःशाख्येध्वम् / निश्शाख्येध्वम्
उत्तम
निःशाख्येय / निश्शाख्येय
निःशाख्येवहि / निश्शाख्येवहि
निःशाख्येमहि / निश्शाख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निःशाखिषीष्ट / निश्शाखिषीष्ट
निःशाखिषीयास्ताम् / निश्शाखिषीयास्ताम्
निःशाखिषीरन् / निश्शाखिषीरन्
मध्यम
निःशाखिषीष्ठाः / निश्शाखिषीष्ठाः
निःशाखिषीयास्थाम् / निश्शाखिषीयास्थाम्
निःशाखिषीध्वम् / निश्शाखिषीध्वम्
उत्तम
निःशाखिषीय / निश्शाखिषीय
निःशाखिषीवहि / निश्शाखिषीवहि
निःशाखिषीमहि / निश्शाखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरशाखि
निरशाखिषाताम्
निरशाखिषत
मध्यम
निरशाखिष्ठाः
निरशाखिषाथाम्
निरशाखिढ्वम्
उत्तम
निरशाखिषि
निरशाखिष्वहि
निरशाखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरशाखिष्यत
निरशाखिष्येताम्
निरशाखिष्यन्त
मध्यम
निरशाखिष्यथाः
निरशाखिष्येथाम्
निरशाखिष्यध्वम्
उत्तम
निरशाखिष्ये
निरशाखिष्यावहि
निरशाखिष्यामहि