निर् + मच् धातुरूपाणि - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्मच्यते
निर्मच्येते
निर्मच्यन्ते
मध्यम
निर्मच्यसे
निर्मच्येथे
निर्मच्यध्वे
उत्तम
निर्मच्ये
निर्मच्यावहे
निर्मच्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्मेचे
निर्मेचाते
निर्मेचिरे
मध्यम
निर्मेचिषे
निर्मेचाथे
निर्मेचिध्वे
उत्तम
निर्मेचे
निर्मेचिवहे
निर्मेचिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्मचिता
निर्मचितारौ
निर्मचितारः
मध्यम
निर्मचितासे
निर्मचितासाथे
निर्मचिताध्वे
उत्तम
निर्मचिताहे
निर्मचितास्वहे
निर्मचितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्मचिष्यते
निर्मचिष्येते
निर्मचिष्यन्ते
मध्यम
निर्मचिष्यसे
निर्मचिष्येथे
निर्मचिष्यध्वे
उत्तम
निर्मचिष्ये
निर्मचिष्यावहे
निर्मचिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्मच्यताम्
निर्मच्येताम्
निर्मच्यन्ताम्
मध्यम
निर्मच्यस्व
निर्मच्येथाम्
निर्मच्यध्वम्
उत्तम
निर्मच्यै
निर्मच्यावहै
निर्मच्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरमच्यत
निरमच्येताम्
निरमच्यन्त
मध्यम
निरमच्यथाः
निरमच्येथाम्
निरमच्यध्वम्
उत्तम
निरमच्ये
निरमच्यावहि
निरमच्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्मच्येत
निर्मच्येयाताम्
निर्मच्येरन्
मध्यम
निर्मच्येथाः
निर्मच्येयाथाम्
निर्मच्येध्वम्
उत्तम
निर्मच्येय
निर्मच्येवहि
निर्मच्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्मचिषीष्ट
निर्मचिषीयास्ताम्
निर्मचिषीरन्
मध्यम
निर्मचिषीष्ठाः
निर्मचिषीयास्थाम्
निर्मचिषीध्वम्
उत्तम
निर्मचिषीय
निर्मचिषीवहि
निर्मचिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरमाचि
निरमचिषाताम्
निरमचिषत
मध्यम
निरमचिष्ठाः
निरमचिषाथाम्
निरमचिढ्वम्
उत्तम
निरमचिषि
निरमचिष्वहि
निरमचिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरमचिष्यत
निरमचिष्येताम्
निरमचिष्यन्त
मध्यम
निरमचिष्यथाः
निरमचिष्येथाम्
निरमचिष्यध्वम्
उत्तम
निरमचिष्ये
निरमचिष्यावहि
निरमचिष्यामहि