निर् + बुङ्ग् धातुरूपाणि - बुगिँ वर्जने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्बुङ्ग्यते
निर्बुङ्ग्येते
निर्बुङ्ग्यन्ते
मध्यम
निर्बुङ्ग्यसे
निर्बुङ्ग्येथे
निर्बुङ्ग्यध्वे
उत्तम
निर्बुङ्ग्ये
निर्बुङ्ग्यावहे
निर्बुङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्बुबुङ्गे
निर्बुबुङ्गाते
निर्बुबुङ्गिरे
मध्यम
निर्बुबुङ्गिषे
निर्बुबुङ्गाथे
निर्बुबुङ्गिध्वे
उत्तम
निर्बुबुङ्गे
निर्बुबुङ्गिवहे
निर्बुबुङ्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्बुङ्गिता
निर्बुङ्गितारौ
निर्बुङ्गितारः
मध्यम
निर्बुङ्गितासे
निर्बुङ्गितासाथे
निर्बुङ्गिताध्वे
उत्तम
निर्बुङ्गिताहे
निर्बुङ्गितास्वहे
निर्बुङ्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्बुङ्गिष्यते
निर्बुङ्गिष्येते
निर्बुङ्गिष्यन्ते
मध्यम
निर्बुङ्गिष्यसे
निर्बुङ्गिष्येथे
निर्बुङ्गिष्यध्वे
उत्तम
निर्बुङ्गिष्ये
निर्बुङ्गिष्यावहे
निर्बुङ्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्बुङ्ग्यताम्
निर्बुङ्ग्येताम्
निर्बुङ्ग्यन्ताम्
मध्यम
निर्बुङ्ग्यस्व
निर्बुङ्ग्येथाम्
निर्बुङ्ग्यध्वम्
उत्तम
निर्बुङ्ग्यै
निर्बुङ्ग्यावहै
निर्बुङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरबुङ्ग्यत
निरबुङ्ग्येताम्
निरबुङ्ग्यन्त
मध्यम
निरबुङ्ग्यथाः
निरबुङ्ग्येथाम्
निरबुङ्ग्यध्वम्
उत्तम
निरबुङ्ग्ये
निरबुङ्ग्यावहि
निरबुङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्बुङ्ग्येत
निर्बुङ्ग्येयाताम्
निर्बुङ्ग्येरन्
मध्यम
निर्बुङ्ग्येथाः
निर्बुङ्ग्येयाथाम्
निर्बुङ्ग्येध्वम्
उत्तम
निर्बुङ्ग्येय
निर्बुङ्ग्येवहि
निर्बुङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्बुङ्गिषीष्ट
निर्बुङ्गिषीयास्ताम्
निर्बुङ्गिषीरन्
मध्यम
निर्बुङ्गिषीष्ठाः
निर्बुङ्गिषीयास्थाम्
निर्बुङ्गिषीध्वम्
उत्तम
निर्बुङ्गिषीय
निर्बुङ्गिषीवहि
निर्बुङ्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरबुङ्गि
निरबुङ्गिषाताम्
निरबुङ्गिषत
मध्यम
निरबुङ्गिष्ठाः
निरबुङ्गिषाथाम्
निरबुङ्गिढ्वम्
उत्तम
निरबुङ्गिषि
निरबुङ्गिष्वहि
निरबुङ्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरबुङ्गिष्यत
निरबुङ्गिष्येताम्
निरबुङ्गिष्यन्त
मध्यम
निरबुङ्गिष्यथाः
निरबुङ्गिष्येथाम्
निरबुङ्गिष्यध्वम्
उत्तम
निरबुङ्गिष्ये
निरबुङ्गिष्यावहि
निरबुङ्गिष्यामहि