निर् + नाध् धातुरूपाणि - नाधृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्नाध्यते
निर्नाध्येते
निर्नाध्यन्ते
मध्यम
निर्नाध्यसे
निर्नाध्येथे
निर्नाध्यध्वे
उत्तम
निर्नाध्ये
निर्नाध्यावहे
निर्नाध्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ननाधे
निर्ननाधाते
निर्ननाधिरे
मध्यम
निर्ननाधिषे
निर्ननाधाथे
निर्ननाधिध्वे
उत्तम
निर्ननाधे
निर्ननाधिवहे
निर्ननाधिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्नाधिता
निर्नाधितारौ
निर्नाधितारः
मध्यम
निर्नाधितासे
निर्नाधितासाथे
निर्नाधिताध्वे
उत्तम
निर्नाधिताहे
निर्नाधितास्वहे
निर्नाधितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्नाधिष्यते
निर्नाधिष्येते
निर्नाधिष्यन्ते
मध्यम
निर्नाधिष्यसे
निर्नाधिष्येथे
निर्नाधिष्यध्वे
उत्तम
निर्नाधिष्ये
निर्नाधिष्यावहे
निर्नाधिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्नाध्यताम्
निर्नाध्येताम्
निर्नाध्यन्ताम्
मध्यम
निर्नाध्यस्व
निर्नाध्येथाम्
निर्नाध्यध्वम्
उत्तम
निर्नाध्यै
निर्नाध्यावहै
निर्नाध्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरनाध्यत
निरनाध्येताम्
निरनाध्यन्त
मध्यम
निरनाध्यथाः
निरनाध्येथाम्
निरनाध्यध्वम्
उत्तम
निरनाध्ये
निरनाध्यावहि
निरनाध्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्नाध्येत
निर्नाध्येयाताम्
निर्नाध्येरन्
मध्यम
निर्नाध्येथाः
निर्नाध्येयाथाम्
निर्नाध्येध्वम्
उत्तम
निर्नाध्येय
निर्नाध्येवहि
निर्नाध्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्नाधिषीष्ट
निर्नाधिषीयास्ताम्
निर्नाधिषीरन्
मध्यम
निर्नाधिषीष्ठाः
निर्नाधिषीयास्थाम्
निर्नाधिषीध्वम्
उत्तम
निर्नाधिषीय
निर्नाधिषीवहि
निर्नाधिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरनाधि
निरनाधिषाताम्
निरनाधिषत
मध्यम
निरनाधिष्ठाः
निरनाधिषाथाम्
निरनाधिढ्वम्
उत्तम
निरनाधिषि
निरनाधिष्वहि
निरनाधिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरनाधिष्यत
निरनाधिष्येताम्
निरनाधिष्यन्त
मध्यम
निरनाधिष्यथाः
निरनाधिष्येथाम्
निरनाधिष्यध्वम्
उत्तम
निरनाधिष्ये
निरनाधिष्यावहि
निरनाधिष्यामहि